________________
श्रीभानुचन्द्रगणिचरित तमसिन्या विधोः पत्युविरहासहमानया।' प्रातःसन्ध्या बृहद्भानौ खतनुः किमहूयत ॥ ५॥ . उपभुज्य प्रियां प्राची वज्रिणा व्रजता दिवम् । व्युत्सृष्टमिव ताम्बूलं शोणिमा प्रातरुद्ययौ ॥८६॥ सन्ध्यारागारुणं जैनं पदं प्रातय॑जायत। . अपूजि निर्जरैर्भक्तिमद्वैः किं कुङ्कुमद्रवैः ॥ ८७॥ अथो पाथोजिनीनाथोऽभ्युदियाय नमोऽङ्गणे । कपोलकुङ्कुमक्लिन्नं प्राच्याः किं कर्णकुण्डलम् ॥ ८॥ यावाभूमीपराभूण्णं भूछायामरवैरिणम् । भेत्तुं व्यमोचि चण्डांशुचक्रं किं चक्रपाणिना ॥ ८९॥ शोणादीसिर्दिनेशस्याधात् कुमारितराश्रियम् । कोकैर्दुःखानलज्वाला किमुद्गीर्णा सुहृत्पुरः॥९॥ निजानुरागिणी:क्ष्य दारान् मेरसरोजिनीः। किमुद्गीर्णोऽरुणज्योतीरागो राजीववन्धुना ॥ ९१ ॥ कुर्वन्निव गिरेः शृङ्गे गैरिकावनिविभ्रमम् । ताम्बूलश्रियमास्येषु दिग्वधूनां दिशनिव ॥ ९२॥ सीमन्तेषु मृगाक्षीणां सिन्दूरं पूरयन्निव । प्रातः प्रस्तारयन् भाति भानुमान् भानुविभ्रमम् ॥ ९३ ॥-युग्मम् ॥ वैतालिककलध्वानकृतनिद्रावधिस्ततः। सोऽपि तल्पात्समुत्तस्थौ मराल इव पङ्कजात् ॥ ९४ ॥ . प्रारेमे भानुना व्योनि क्रमाषमणक्रमः। शाहिनापि प्रबुद्धेन बहिरागमनक्रमः ॥ ९५ ॥ नृपोऽम्बरलसल्लक्ष्मीः कुवार्णः कमलोदयम् । सिंहासनमलंचके पूर्वाद्रिमिव भानुमान ॥ ९ ॥ इतो निःखाननिर्घोषैः शन्दाद्वैतं प्रसर्पति । इतः सर्वत्र धावन्ति प्रतीहारास्तु लक्षशः॥९७॥ इतो यष्टिमवष्टभ्य स्थिताः सामन्तपार्थिवाः। वीक्षितुं लक्षशो लोका इतमायान्ति यान्ति च ॥१८॥ इतो गायन्ति गन्धर्वाः सुखरा इव किन्नराः। दर्शिताभिनया नृत्यं कुर्वते नर्तका इतः ॥ ९९ ॥ इतश्च यन्दिनो बादं पठन्ति विरुदावली। मुष्टामुष्टि मियो मल्ला इतो युद्ध्यन्ति दुर्द्धराः ॥१०॥ इतश्चानंलिहैः केतुव्रजैराच्छादितं नमः। इतो देशान्तरायातभूपाः प्राभृतपाणयः॥ १०१॥