________________
प्रथम प्रकाश
यद्गाम्भीर्यगुणं वीक्ष्य समुद्रत्वं गतोऽम्बुधिः । यदूधियं च तिरोभूतो मन्ये चित्रशिखण्डिजः ॥ ७४ ॥ आकल्पोपगतं शाहिमुरादं स्वात्मसम्भवम् ।
श्रुत्वाऽपाच्यां प्रभुः प्रैषीत् यं कृत्वा दण्डनायकम् ॥ ७५ ॥ देव भूयंगते तस्मिन् शाहिसूनौ समुच्छ्रितम् । भग्नं शत्रुबलं येन सैन्यं स्वस्य च रक्षितम् ॥ ७६ ॥ तदुदन्तं समाकर्ण्य संमदोल्लसितेक्षणः । 'दलथम्भन' इत्याख्यां चक्रे यस्य धराधवः ॥ ७७ ॥ ॥ इति शेख श्री अ ब ल फ ज ल व र्णनम् ॥
६५. अकब्बरजिज्ञासायां हीरसूरेर्गुणवर्णनम् ।
अन्येद्युः पृथिवीपालो मध्यमण्डपमध्यगः । पप्रच्छ गुर्जरायातान् सामन्तानिति सादरम् ॥ ७८ ॥ तपखी निःस्पृहो दान्तः सौम्यमूर्त्तिः जितेन्द्रियः । युष्माभिः साम्प्रतं तत्र कोऽपि दृष्टः श्रुतोऽथवा ॥ ७९ ॥ तन्निशम्य ततः प्रोचुः सामन्तास्ते प्रभोः पुरः । earth श्रूयते तत्र हीरसूरिर्न चापरः ॥ ८० ॥ अस्माभिस्तद्गुणाः सर्वे वक्तुं शक्या न जातुचित् । तथापि स्वधिया किञ्चित् दिङ्मात्रमिह दर्श्यते ॥ ८१ ॥ तथा हि
वक्तुं सहस्रजिह्वोऽपि न क्षमो यद्गुणानिति ।
पयेवाहिनाथः किं वडवामुखमीयिवान् ॥ ८२ ॥ अनन्यलभ्यां यन्मुद्रां भूयो भूयो विलोकयन् (?) । नाकिनो निर्निमेषत्वमापुः का गणना नॄणाम् ॥ ८३ ॥ स्नेहपीयूषपानार्थमुभे वर्त्तुलिके किमु । यन्नेत्रमिषतो मन्ये निर्मिते विश्वरेतसा ॥ ८४ ॥ यद्वक्रनिर्मितेः शेषदलैरन्यदलान्वितैः । विधिश्चन्द्रं व्यधात्तेन विशीर्णोऽङ्कमिषात्किमु ॥ ८५ ॥ सदा विनिद्रं मधुपैनच्छिष्टं कण्टकोज्झितम् । इति विज्ञाय यद्वक्राम्बुजे तस्थौ सरखती ॥ ८६ ॥ गुणान् गणयितुं यस्य न क्षमोऽभूद्बृहस्पतिः । इति कौल (ली) न भीत्येव प्रागेव त्रिदिवं ययौ ॥ ८७ ॥ यदीयाद्भुत सौन्दर्य्यलिप्सयेव निशापतिः । शम्भुशीर्ष वहद्गङ्गोपकण्ठे कुरुते तपः ॥ ८८ ॥
5
10
15
20
25
30