________________
5
10
15
20
25
30
६
श्रीभानुचन्द्रगणिचरित
इयं सार्वत्रिकी ख्यातिर्यत् तिलाज्जायते खलः । तचित्रं यद् रणेऽनेन खलाः सर्वे तिलीकृताः ॥ ५९ ॥ संग्रामाभिमुखं वीक्ष्य यं नृपं त्रिदिवौकसः । मा खर्गमपि गृह्णीयाद्भीत्येवाखमतां ययुः ॥ ६० ॥ शेषूजी - पाहडी - दानशाहाख्याः सत्त्वशालिनः । त्रयस्त्रिभुवनख्याताः सूनवस्तस्य जज्ञिरे ॥ ६१ ॥ यत्सर्वसैन्यसप्तीनां लक्षाः स्युः सप्तविंशतिः । खारोहणकृते ते च सहस्रा यधिका दश ॥ ६२ ॥ चतुर्दशसहस्राः स्युः सिन्धुरा यस्य बन्धुराः । चतुरस्था इमे ज्ञेयाः सैन्ये लक्षमिताः पुनः ॥ ६३ ॥ स्वकीयभुजदण्डेन वैरिवर्ग विजित्य यः । जग्राह गुर्जरं देशं खर्गखण्डमिवापरम् ॥ ६४ ॥ अनेकदेशोंपगतैर्विबुधैर्विवुधोपमैः । संक्रन्दन इवासेव्यमानः स सुतरां बभौ ॥ ६५ ॥ ॥ इति श्री अकबर शाहि व र्णनम् ॥
६४. शाहिसचिवशेखअबलफजलवर्णनम् ।
धीगुणैरष्टभिर्युक्तः स्वामिभक्तः शुभाशयः । विशिष्टाचरणासक्तो बिरक्तः पापकर्मतः ॥ ६६ ॥ अबलात्फजलः शेखः समभूत् तस्य धीसखः । निःशेषवाङ्मयाम्भोधेः पारदृश्वा विदांवरः ॥ ६७ ॥ जैने मीमांसके बौद्धे सांख्ये वैशेषिकेऽपि च । चार्वाके जैमिनीये च काव्ये पातञ्जलेऽपि च ॥ ६८ ॥ वेदान्ते शब्दशास्त्रे च संगीते नाटकेऽपि च । अलङ्कारे पुराणे च छन्दोग्रन्थे च शाकुने ॥ ६९ ॥ ज्योतिःशास्त्रे तथा संख्याशास्त्रे सामुद्रिकेऽपि च । नीतिशास्त्रे च कोकाख्ये शालिहोत्रे च पालके ॥ ७० ॥ इत्यादिसर्वशास्त्रेषु विस्तृता यस्य शेमुषी । नास्ति तद्वाये तेन न दृष्टं यच्च न श्रुतम् ॥ ७१ ॥ अशेषैः शेमुषीमुख्यविशेषैः शेखपुङ्गवम् ।
विशिष्टं वीक्ष्य यं वेधा व्यधात् शङ्कां स्वनिर्मितौ ॥ ७२ ॥ पृष्ठे धृत्वा क्षमां शेषो नाभूदुच्छ्वसितुं क्षमः । हृद्यसौ तां दधानोऽपि चित्रं यत्प्रगुणोऽभवत् ॥ ७३ ॥
+ इयं निर्मितिः मम किंवाऽन्यस्येति । - टिप्पणी ।