________________
प्रथम प्रकाश
२. उग्रसेनपुरवर्णनम् ।
जम्बूद्वीपाभिधे द्वीपे भरतार्दै च दक्षिणे । उग्रसेनपुरं मध्य-मण्डले भाति चन्द्रवत् ॥ १४ ॥ उत्सङ्गे विनिवेश्य येन विसरत्कल्लोलवेल्लद्गजा
तीरस्थैः प्रतिमागतैर्नृपऍहैरङ्गैरिवालिङ्गिता। कालिन्दी कलुषीकृतेव शनकैः संलीय गङ्गामनु
त्रासादुद्गतपाण्डिमेव जलधिं कम्पोत्तरं गच्छति ॥१५॥ नागानिन्द्रगजोपमांश्च तुरगानुचैःश्रवःसंमितान्
दातृन् कल्पतरुप्रभांश्च शतशो रामारमायाः समाः। यत्र प्रेक्ष्य पयोधिनोपरि विधेर्प्रस्तं पुरा यद्विषं
देवादेवगणैस्तदेव मिलितैनूनं समुद्गारितम् ॥ १६ ॥ नानामण्डपिकासु यत्र धनिकव्यापारिभिः सञ्चिता
नुत्तुङ्गानधिरुह्य पण्यनिकरान् शैलोपमान कौतुकात् । पुंसां प्रेक्षणकारिणां चिरतरं चेतांसि चडूंषि च
श्रान्तानीव ततोऽवरोदुमसहान्यध्यासते निश्चलम् ॥ १७॥ मातङ्गांस्तुरगानवगान (?) वृषवरान् दासेरकानेडकान्
तत्तद्देशसमुद्भवानपि नरान् वासांसि रत्नानि च । खादिष्टं फलमूलशाकमतुलं सर्वर्तुजं सर्वदा
यत्र प्रेक्ष्य च देशकालविवृतौ सर्वेऽपि संशेरते ॥१८॥ मिलिता इव यत्र मञ्जुभिर्वलभीभिर्मुखकान्तिभिर्मिथः। अतिसङ्कुलतां गता गृहास्तदुदस्यन्ति भुजानिव ध्वजान् ॥ १९॥ चन्द्रकान्तजलैश्चन्द्राकरैश्च मिलितैर्मियः। चन्द्रस्य चन्द्रकान्तानां ज्ञायते यत्र नान्तरम् ॥ २०॥ चन्द्रकान्तेषु संक्रान्तश्चन्द्रमाः शुशुभे निशि । स्वयं कुर्वन्निव लानं श्यामताऽपहृतीच्छया ॥ २१ ॥ सौधोत्सङ्गनिषण्णानां योषितां वदनेन्दुभिः।
हारतारावलीयुक्तैर्यत्र राका निशानिशम् ॥ २२ ॥ बहिरेति पथः समाक्रमन्नविधार्योऽपि च यत्र संविशन् । उदधाविव निम्नगारयः कचिदागन्तुगणो विलीयते ॥ २३ ॥ शतशोऽत्र नृपास्तु यादृशामलमेकोऽपि दिशं विभूषयेत् । पिटके हि भवन्ति भूरिशो मणयो ये तनुमण्डनाः पृथक् ॥ २४ ॥
प्रदोषे यद्गवाक्षस्थैर्वर्णिनीवदनोत्करैः। स्मेराम्भोरुहसंशोभि सरोवत्प्रतिभासते ॥ २५॥