________________
१८
श्रीपद्मसागरगणिविरचितं
॥ त्रिभिः कुलकम् ।। भूपोऽप्येष समाधिमानिजभटैरावेष्टितो राणके
देशे शासनमुत्तमं निजपदेनावर्त्तयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनर्मुक्तवान्
भव्यः पापकृतेर्बिभेति हृदये कृत्वैकवार पुनः ॥१२०॥ एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो
जित्वाऽकब्बरभूपतिनिजपुरे सौख्यात्समापेतिवान् । राज्यं पालयति प्रपञ्चनिपुणः षाड्गुण्यसच्छक्तिमान्
सम्यग्दर्शनपण्डितादरकरस्तच्छास्त्रशुश्रूषया ॥१२१॥ अन्येयुः स समस्तदर्शनयतीनाकार्य धर्मस्य स
त्तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुर्निजदर्शनोदितपथं वागविभ्रमैरभ्रमै
नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥१२२॥ एवं तस्य शिवार्थिनः प्रतिदिनं धर्म बुभुत्सोः शुचिं
शुद्धावैकगवेषकस्य नगरे काचित्परा श्राविका । षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया
यान्त्यर्हत्प्रतिमाप्रणामविधये दृग्मार्गमभ्यागता ॥१२३॥ इभ्यर्या नरवाह्यवाहनचतुष्कोणाङ्गणे स्थापिता
वाद्याडम्बरमण्डिता घनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती
शुद्धानन्ततपःप्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बर
मित्थं प्रश्नपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आहेतपतिर्बद्धाञ्जलिहे प्रभो !
षण्मासीतप एतयादृतमिहार्हच्छास्त्रवित्कारितम् ॥ १२५ ॥ नान्नं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं
पक्कानं न लवङ्गपूगशकलं नास्वादयत्यह्नि वा । रात्रौ यावदियं विशिष्टतपसः षण्मासकालस्थितेः