________________
8.
9.
तस्स मुहुग्गदवयणं पुव्वावरदोसविरहियं सुद्धं । आगममिदि परिकहियं तेण दु कहिया हवंति तच्वत्था ।।
जीवा पोग्गलकाया धम्माधम्मा य काल आयासं । तच्चत्था इदि भणिदा णाणागुणपज्जएहि संजुत्ता ॥
10. जीवो उवओगमओ उवओगो णाणदंसणो होइ । णाणुवओगो दुविहो सहावणाणं विहावणाणं ति ॥
11. केवलमिंदियरहियं असहायं तं सहावणाणं ति । सण्णाणिदरवियप्पे विहावणाणं हवे दुविहं ॥
13.
- 12. सण्णाणं चउभेयं मदिसुदओही तहेव मणपज्जं । अण्णाणं तिवियप्पं मदियाई भेददो चेव ॥
तह दंसणउवओगो ससहावेदरवियप्पदो दुविहो । केवलमिंदियरहियं असहायं तं सहावमिदि भणिदं ॥
14. चक्खु अचक्खू ओही तिण्णि वि भणिदं विहावदिट्ठि त्ति । पज्जाओ दुवियप्पो सपरावेक्खो य णिरवेक्खो ॥
15. णरणारयतिरियसुरा पज्जाया ते विहावमिदि भणिदा । कम्मोपाधिविवज्जियपज्जाया ते सहावमिदि भणिदा ॥
नियमसार (खण्ड-1)
(91)