________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम
यत्र च -
विस्फुरत्-कन्दला वल्ल्यः सरोगा हंस-सारसाः ।
विरुद्घाः शाखिनः सर्वे न च लोकाः कदाचन ॥८ तस्यां पुरि प्रभुवत्सो नाम राजा राज्यं करोति ।
नमन्-नृपति-संघातैः सेव्यमान-पदाम्बुजः । प्रजा-वात्सल्यवान् दानी परोपकृतिकारकः ॥९ यस्य परोपकारित्वं सम्पूर्ण वर्ण्यते कथम् ।
वैरिणोऽपि समे येन, प्रापिताः स्वर्ग-सम्पदम् ॥ १० तस्य राज्ञी महालक्ष्मी माऽऽत्म-रूपोपहसित-समस्त-सरसुन्दरी-सौन्दर्या । तस्याः पुत्रः सदयवत्सो रूप-सौभाग्य-लावण्यादि-बहुगुण-युतो द्विसप्तति-कला-कुशलो विनयौदार्यादिगुणैः सर्वं परं रञ्जयामास । परं द्यूत-क्रीडा-रसिको बाल्यादपि । अति-चूतव्यसनं दोष- निधानमिति पित्रानेकोपदेशैः शिक्षितोऽपि स न मुञ्चति
यतः
शशिनि खलु कलंकः कण्टकाः पद्म-नाले जलधि-जलमपेयं पण्डिते निर्धनत्वम् । दयित-जन-वियोगो दुर्भगत्वं सुरूपे
धनपति-कृपणत्वं रत्नदोषी कृतान्तः ॥ ११ क्रमेण स यौवनं प्रापः ।
इतश्च तस्मिन्नवसरे नव-लक्ष-ग्रामाभिरामे महाराष्ट्र-देशे गोदावरी-तटिनी-तटे दक्षिणापथमण्डनं समस्ति प्रतिष्ठानं नाम पुरं नगरम् । यत्र स्वर्णमय-दण्ड-कलशाभिरामाः पञ्च-शतानि दशाधिकानि जिन-प्रासादा अभ्रङ्कषा विराजन्ते । अन्य-देवतायतनानि सहस्राधिकानि । यत्र कोटीश्वराणां विंशति-सहस्त्राणि ॥
सुमेरोराहतानीव शृङ्गाणि कनकोत्कराः ।
गृहस्योपरि दृश्यन्ते, यत्र दारिदय-तस्कराः ॥१२ यत्र द्विपञ्चाशद्-वीराणां शूद्र-कोकिलादीनां स्थानम् । चतुःषष्टि-योगिनीनां निवासास्पदम्।
पुरेऽत्र प्रति-सामन्त-प्रणत्युन्नत-विक्रमः । सालवाहन-भूपोऽस्ति, जैनो निर्जित-शात्रवः ॥ १३