________________
नियोश्छन्दसावयोः पाचरणेषु
सरलार्थः-पूर्वोक्तयोश्छन्दसोश्चरणयोर्यत्र संकरः सा उपजातिः । अर्थाद् यत्रेन्द्रवज्रोपेन्द्रवज्रयोः पादौ मिलितो तदुपजातिनामकं छन्दः कथ्यते। अत्र चतुर्वेव चरणेषु साङ्कर्यमिष्टम् । यतः पादद्वयात्मकस्य छन्दसोऽभावात् तदुक्तमभियुक्त':
एकत्र पादे चरणद्वये वा,
पादत्रये वाऽन्यतरः स्थितिश्चेत् । तयोरिहान्यत्र तदोहनीया
श्चतुर्दशोक्ता उपजातिभेदाः ।
अत्र विशेषवस्तुज्ञानम्
इन्द्रवज्रोपेन्द्रवज्रयोः, स्वागता-रथोद्धतयोः, इन्द्रवंशावंशस्थयोः संकर एव उपजातिर्नान्यत्रेति सारः ।
उदाहरणम्प्रायः पुमांसोऽभिनवार्थलाभे,
गुणोज्ज्वलेष्वल्पकृतादराः स्युः । अवाण्यकुन्दं मधुपो हि जज्ञे,
गतोपजाति भ्रमराभिलाषः ॥ छ. ।।
छन्दोरत्नमाला-७४