________________
प्रथवासुवर्णवर्णो हरिणा सवर्णो,
मनोवनं मे सुमतिर्बलीयान् । गतस्ततो दुष्टकुदृष्टिराग
द्विपेन्द्र ! नैव स्थितिरत्र कार्या ।। १ ।।
[इति वाचकश्रीक्षमाकल्याणकीयचैत्यवन्दनचतुर्विंशिकायाम् ।]
उपेन्द्र
जगण:
तगरण:
जगणः
उपेन्द्र- | जगणः | तगणः । जगणः । गु । गु वना | सुवर्ण । वर्गों है | रिणा स| व | णों
वजा
सुवर्ण
वगों ह
रिणा स
व
.
णों
|
छन्द:
।
।
।
।
।
ऽ
।
ऽ .
|
(४५) अनन्तरोदीरितलक्ष्मभाजौ ,
पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु ,
स्मरन्ति जातिष्विदमेव नाम ।।
"इन्द्रवज्रोपेन्द्रवज्रयोमिलितौ पादौ यस्यां सा उपजाति"। ज. त. ज. गु. गु.। ।si. ss. IsI. . s. । लक्षणमिदम् ।
छन्दोरत्नमाला-७३