________________
गुरुवर्णद्वयञ्च भवति तदिन्द्रवज्रा छन्दः कथ्यते । पादान्ते यतिरत्र जायते । उदाहरणम्स्व स्वागमाचार परायणानां ,
पुण्यात्मनां यः कुरुते विरुद्धम् । क्षोणीभुजस्तस्य भवत्यवश्यं ,
रौद्रन्द्रवज्राभिहतस्य पातः ॥ छ. ॥ अथवागोब्राह्मणस्त्रीवतिभिर्विरुद्धं,
मोहात् करोत्यल्पमति पो यः । तस्येन्द्रवज्राभिहतस्य पातः ,
क्षोणीधरस्येन भवत्यवश्यम् ॥ अथवाएन्द्रीं श्रियं नाभिसुतः स दद्या
दद्यापि धर्मस्थितिकल्पवल्ली । येनोप्तपूर्वा त्रिजगज्जनानां ,
नानान्तरानन्दफलानि सूते ।। १ ॥ [इति संदृब्धशतन्यायग्रन्थ-न्यायाचार्य-न्ययविशारद श्रीमद्यशोविजयवाचकवराणाम् ।]
छन्दोरत्नमाला-७१