________________
त्तरं गुर्वेकस्तिष्ठति तस्य मत्तानाम प्रसिद्धयति चतुभिः षड्भिरत्र यतिञ्जेया।
उदाहरणम्पीत्वा मत्ता मधुमधुवाली ,
कात्मीन्द्रये तटवनकुञ्ज । उद्दीत्यन्ती व्रजजनरामाः ,
प्रेमाविष्टा मधुजिति चक्र ॥
(४०) "नरजगैर्भवेन् मनोरमा"। न. र. ज. गु. । 1. sis. Is1. s.। लक्षणमिदम् ।
सरलार्थः-यस्य प्रत्येकचरणे क्रमशः नगण रगण जगणोत्तरमेको गुरुवर्णस्तिष्ठति तन् मनोरमानामकं छन्दः कथ्यते ।
उदाहरणम्निखिलदीनदुःखदारिणी ,
सकलबन्धुसंविभागकृत् । गुणिजनामृतार्णवोपमा ,
भवति सा रमा मनोरमा ॥ छ. ॥
छन्दोरत्नमाला-६८