________________
सरलार्थः-यस्मिन् क्रमशः भगणोत्तरं तगणस्तदुत्तरं लघुगुरुश्च स्थाप्यते तच्छन्दो माणवकं भवति । (रा. 5. Is.)। चतुर्यु चतुर्षु यतिरत्र जायते । ।
उदाहरणम्
शीतकजान्योऽन्यरणत्, दन्तरवैविकस्वरम् । साम पठन् माणवकोऽश्नासि मुहुर्यत्र शुकैः ॥ छ. ।।
अत्र श्रुतबोधः
आदिगतं तुर्यगतं, पञ्चमकं चाऽन्त्यगतम् । .. स्याद् गुरु चेत् तत् कथितं, माणवकाक्रीडमिदम् ।।
उदाहरणम्
माणवकक्रीडितकं, यः कुरुते वृद्धवयाः। हास्यमसौ याति जने, भिक्षुरिव स्त्रीचपलः ।।
(वृत्तरत्नाकरः)
(२५) अनुष्टुभः सप्तपञ्चाशत्तमो भेदः-"म्नौ गौ हंसकतमेतत्"। (sss. III. ss.)। लक्षणपदमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः मगणनगणोत्तरं गुरुवर्णद्वयं भवेत् तद् हंसकतनामकं छन्दः कथ्यते ।
छन्दोरत्नमाला-५८