________________
श्रथवा वर्णानाश्रित्याऽपि फलश्रुतिः । यथाअवर्णात् संपत्ति- र्भवति मुदिवर्णाद्धनशतान्युवर्णादख्यातिः
तथा ह्यचः सौख्यं ङजरणरहितादक्षरगणात्, पदादौ विन्यासाद्भरबहलहाहाविरहितात् ॥ १ ॥
सरभसमृवर्णाद्धरहितात् ।
अत्रापि श्रपवादो वर्त्तते । तथाहि
देवतावाचकाः
शब्दाः ,
ये च भद्रादिवाचकाः ।
ते सर्वे नैव निन्द्याः स्यु
लिपितो गरणतोऽपि वा ।। १ ।।
छन्दोरत्नमाला - १४८