________________
न. ज. ज. य ।
(७४) "नजजयास्तामरसम्"। 1. Is1. IsI. Iss. लक्षणमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशो नगण-जगण-जगणयगणाः सन्ति, तस्य तामरसं नाम प्रख्याति ।
उदाहरणम्सततविकाससमुद्धरशोभं ,
सकलकलङ्ककलापरिमुक्तम् । । तव वदनं मदिराक्षि किमेतत् ,
भवति न तामरसं न च चन्द्रः ।। छ. ।।
नगरण:
जगणः
जगरण:
यगणः
तामरस:
सतत
विकास
छन्दः
विकास । समुद्ध । रशोभं isi i 151 iss
(७५) "प्रमिताक्षरा सजससैरुदिता"। स. ज. स. स.। . II. ||5. ।।5. लक्षणपदमेतत् ।
सरलार्थः-यत्र प्रतिपादं क्रमशः सगण-जगण-सगणसगणाः भवन्ति, तस्य प्रमिताक्षरा नाम प्रख्यातं भवति ।
छन्दोरत्नमाला-१०५