________________
संग्रहकार व्याडि
४. संबन्धस्य न कर्त्तास्ति शब्दानां लोकवेदयोः । शब्देरेव हि शब्दानां संबन्धः स्यात् कृतः कथम् ॥' ५. वाचक उपादानः स्वरूपवानव्युत्पत्तिपक्षे । व्युत्पत्तिपक्षे त्वर्थाविहितं समाश्रितं निमित्तं शब्दव्युत्पत्तिकर्मणि प्रयोजकम् । उपादानो द्योतक इत्येके । सोऽयमितिव्यपदेशेन संबन्धोपयोगस्य ५ शक्यत्वात् ।
'
६. नहि स्वरूपं शब्दानां गोपिण्डादिवत् करणे संनिविशते । तत्तु नित्यमभिधेयमेवाभिधानसंनिवेशे सति तुल्यरूपत्वादसंनिविष्टमपि समुच्चार्यमाणत्वेनावसीयते ।
७. शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥ * ८. प्रसतश्चान्तराले याञ्छन्दानस्तीति मन्यते । प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ॥ प्रतिपत्तये ।
६. यथाद्यसंख्याग्रहणमुपायः
३०६
संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ॥
१०. शब्दप्रकृतिरभ्रंशः ।
११. शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ||
१०
१५
I
१२. सस्त्यानं संहननं तमो निवृत्तिरशक्तिरूपरतिः प्रवृत्तिप्रतिबन्धतिरोभाव; स्त्रीत्वम् । प्रसवो विष्वग्भावो वृद्धिशक्तिलाभोऽभ्युद्रेकः २० प्रवृत्तिराविर्भाव इति पुंस्त्वम् । श्रविवक्षातः साम्यस्थिति रौत्सुक्यनिवृत्तिरपदार्थत्वमङ्गाङ्गिभावनिवृत्तिः कैवल्यमिति नपुंसकत्वमिति ।
I
१. वाक्यपदीय टीका लाहौर सं०, पृष्ठ ४३ । २. वही, पृष्ठ ५५ । ३. वही, पृष्ठ ६६ ॥ ४. वही, पृष्ठ ७९ । तथा — यदाह संग्रहकारःशब्दस्य ग्रहणे हेतु ......। श्रीदेव विरचित स्याद्वादरत्नाकर भाग ३, पृष्ठ ६४५ । २५ ६. वही, पृष्ठ ८८ । तथा स्याद्वादरत्नाकर
५. वही, पृष्ठ ८६ । भाग ३, पृष्ठ ६४९ । ७. अही, पृष्ठ १३४ । तथा हेलाराजटीका काण्ड ३, पृष्ठ १११, काशी संस्क० । ८. एतदेव संग्रहकारोक्त श्लोक प्रदर्शनेन संवादयितुमाह । वाक्य ० टीका पुण्यराज, काण्ड २, श्लोक, २६७ ।
६. वाक्य ० टीका हेलाराज, पृष्ठ ४३१, काशी संस्क० । लिङ्गसमुद्देश- ३० कारिका १-२ |