________________
व्याकरणशास्त्र की उत्पत्ति और प्राचीनता
। ८. बाष्कल प्रातिशाख्य...। " १०. चारायणप्रातिशाख्य... ।
७. श्राश्वलायनप्रातिशाख्य' ६. शांखायनप्रातिशाख्य ऋक्प्रातिशाख्य निश्चय ही पाणिनि से प्राचीन है, अन्य प्रातिशाख्यों के विषय में हम अभी निश्चयपूर्वक नहीं कह सकते ।
अन्य वैदिक व्याकरण - प्रातिशाख्यों के अतिरिक्त तत्सदृश अन्य ५ निम्ननिर्दिष्ट वैदिक व्याकरण उपलब्ध होते हैं—
१. ऋक्तन्त्र - शाकटायन या प्रौदवजि प्रणीत । २. लघु ऋक्तन्त्र"
.......
३. अथर्वचतुरध्यायी - शौनक अथवा कौत्स प्रणीत ।"
१०
3.....
७३
१. यह प्रातिशाख्य अप्राप्य है । नाप्याश्वलायनाचार्यादिकृतप्रातिशाख्य १० सिद्धम् । वाज० प्रा० अनन्तभाष्य, मद्रास संस्क० पृष्ठ ४ ।
२. उपद्रुतो नाम सन्धिर्बाष्कलादीनां प्रसिद्धस्तस्योदाहरणम् ...। शांखायन श्री भाष्य १२ | १३ | ५ ||
३. अलवर राजकीय हस्तलेख संग्रह सूचीपत्र ग्रन्थ संख्या १७ ।
४. यह प्रातिशाख्य श्रप्राप्य है । देवपालविरचित लोगाक्षिगृह्यभाष्य में १५
यह उद्धृत है – “ तथा च चारायणिसूत्रम् ... "पुरुकृते च्छच्छ्रयो:, इति पुरु शब्द: कृतशब्दश्च लुप्यते यथासंख्यं छे छूटे परत: । पुरु छदनं पुच्छम्, कृतस्य छमिति" । ५ । १ ।। पृष्ठ १०१, १०२ ।
A
A
५. ऋतन्त्र का संबन्ध सामवेदीय राणायनीय शाखा से है – 'राणायनीयानामृतन्त्रे प्रसिद्धा विसर्जनीयस्य अभिनिष्ठानाख्या इति' । गोभिलगृह्य भट्ट २० नारायणभाष्य २८ १४ ॥
६. ऋक्तन्त्रव्याकरणे शाकटायनोऽपि - इदमक्षरं छन्दो...। नागेश, लघुशब्दे - न्दुशेखर, भाग १ पृष्ठ ७ । ऋचां तन्त्रव्याकरणे पञ्च संख्याप्रपाठकम् । शाकटायनदेवेन द्वात्रिंशत् खण्डकाः स्मृताः । हरदत्तकृत सामसर्वानुक्रमणी, ऋतन्त्र के अन्त में मुद्रित, पृष्ठ ३ । तथा ऋक्तन्त्रव्याकरणस्य छान्दोग्यलक्षणस्य २५ प्रणेता प्रव्रजिरप्यसूत्रयत् । शब्दको तुभ १|१| ८ || अनन्त्यान्त्यसंयोगमध्ये यम: पूर्वगुणः (ऋक्तन्त्र १(२ ) इत्यौदवजिरपि । पाणिनीय शिक्षा की शिक्षाप्रकाश टीका, शिक्षासंग्रह पृष्ठ ३८८ इत्यादि ।
७. टिनी के हस्तलेख के अन्त में शौनक का नाम है । बालशास्त्री गदरे ग्वालियर के संग्रह से प्राप्त चतुरध्यायी के हस्तलेख के प्रत्येक अध्याय के ३० अन्त में – “ इत्यथर्ववेदे कौत्सव्याकरणे चतुरध्यायिकायां •
"
पाठ उपलब्ध