________________
तृतीयः काण्डः
(२३१)
खिखिरावबहुत्वे च गहरो बिलदंभयोः । कुंजेऽथ गर्गरो मोने स्याद्गर्गरी तु मंथनी ॥५४३॥ गांधारो रागसिंदूरस्वरेषु नीवृदंतरे । गायत्री खदिरे छंदोविशेषे गोपुरं पुनः ॥५४४॥ मुस्तके द्वारि पूरे घर्घरस्तु नदातरे ।
चलद्वारिध्वनौ चूके चंदिरश्चंद्रहस्तिनोः ॥५४५॥ खिखिराबदबहुत्वे च ' खिखि रवि गन्दं गनि खिं खः । खन्यते वा । स्थविरपिठरे ते साधु । एवं खिख . . . . . . न विशेषः । खट्वांगः शिवहस्तोपकरणम् । वाः पानीयम् । वालकं होवेरम् ।।५४२॥ हुत्वं बहुसंख्या । एतेष्वर्थेषु । यथा-स्त्रोलिंगः, खिखोरा शब्दो वर्तते, तथा खिखि शब्दोऽपीत्यर्थः ॥ गहरो बिलदंभयोः ॥ कुंजे ॥ गाह्यते गह्वरः । तीवरधीवरेति साधुः । पुंक्लीवः विले कुंजे च यथा-गौरीगुरोर्गह्वरमाविवेश । दभे यथा-स गहरं कुवरदेवनं तत् ।। अथ गर्गरो मोने स्यात् ॥ गिरति गर्गरः ऋतष्ठिदिति अपत्ययः स्वरूपद्वित्वं च । मीनो मत्स्यभेदः ।। गर्गरी तु मंथनी ॥ यथा-आलोड्यमानगुरुगरि कानिनादैः ॥५४३॥ गांधारो रागसिंदरस्वरेषु निवृदंतरे ॥ गांधारयति गांधार: पृषोदरादित्वात् । रागे यथा-गंधारोद्गारबंधुरम् । सिंदूरं नागजम् । स्वरे यथा-अजाविकं तु गांधारं क्रौञ्चः कणति मध्यमम् । नोवृदंतरं देशविशेषः ॥ गायत्री खदिरे छंदोविशेषे ॥ गायतस्त्रायते गायत्रो । खदिरो वृक्षः । छंदोविशेषः षडक्षराजातिमत्रविशेषो वा । मंत्रविशेषे यथा-गायत्रीमात्रमप्येते न विदंति द्विजवाः ॥ गोपुरं पुनः ॥ मुस्तके द्वारि पूारे ।। गुप्यते गोपुरम् । श्वसुरेति साधुः ।।५४४॥ मुस्तकः
ओषधिभेदः । द्वारि सामान्यद्वारे यथा-पुरः पुरन्ध्रोगृहगोपुरांतरे । पूर्वी रे यथालंकापुरी गोपुरतोरणानाम् ॥ घर्घरस्तु नदांतरे । चलद्वारिध्वनौ धके ।। धरति घर्धरः । बाहुलकादप्रत्ययः । सरूपद्वित्वं च । नदांतरं हृदविशेषः । चलद्वाश्चलपानीयम् । ध्वनौ यथा-घराद्वयकघोषान् । घूक उल्लूकः । किंकिणोष्वपि माधः ।