________________
अनेकार्थसङ्ग्रह-कोषः सटीकः
कठो मुनो स्वरऋचां भेदे त पाठिवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रमे ॥१०१॥ काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके । ' दिशि दासहरिद्रायां कालमानप्रभिद्यपि ॥१०२॥ प्रतिहते विस्मिते च मनीषिभिः । रोम्णां तु विषये दृष्टो हृषितश्च प्रयुज्यते । केशविषये यथा-दाहव्यापच्छमनविषये क्लप्तसीतोपचारैहृष्टाः केशा विरहशिखिनो (धूमतां) यान्ति तस्याः । रोमविषये यथा-हृष्टै रोमभिरेषरञ्जिततनुर्धरी कदम्बश्रियम् । जातहर्षे "हृषू अलीके" "दृषच् तुष्टौ" इति एकस्यानिटि एकस्य वेटि क्योः प्रयोगः । यथा-प्रियं दृष्टा इष्टा किमिव । करोति प्रियतमा । प्रतिहते यथा-शीतदृष्टरदनः सवेपथुः । विस्मिते यथा-दृष्टा कष्ट विधिविलसितं हृष्यवद्धिा स साधुः । एवं सर्वत्र हृषितस्यापि लक्ष्य लक्षणीयम् । रोमविषये यथा-सुखवेदना: दृषितरोमकूपया ॥ १०० ॥ अथ ठान्ताः ॥ कठो मुनौ स्वरऋचां, भेदेत्पाठिवेदिनोः । कठति कठः । पञ्चस्वर्थेषु । कठेन प्रोक्तं वेद वेत्त्यधीते वा कठः “तेन प्रोक्ते" (६।३।१८१) इयण : तस्य ? "कठादिभ्यो वेदे लुप्" (६।३।१८२) इति लुप् । ततः “तद्वेत्यधीते" (६।।११७ इत्यण् तस्य "प्रोक्तात्." (६।२२१२९), इति लुए। खरे उदात्तादौ । तत्पाठिवेदिनोरिति तं ऋन्मेदं शाखाविशेषं पठति वेत्ति वा तत्पाठी तद्वंदी च । तयोर्यथा-उदगुः कठेकालापाः । कण्ठो ध्वनी संनिधाने ग्रीवायां मदनमै । कणति कण्ठः “बनिकणि” (उ० १६२) इति ठः कण्ठते वा। . ध्वनौ यथा-प्रणिजगदुरकाकिश्रावकस्मियक ठाः । संनिधाने
.
....
.
..
.."HTr