________________
अनेकार्थसंग्रहः सटीक:
वर्तित्रानुलेपिन्यां दशायां दीपकस्य च । दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः ॥ १६ ॥ व्यतो मनीषिस्फुटयोर्वार्ता वार्ताक्युदन्तयोः । कृष्यादौ वर्तने वा त्वारोग्यारोगफल्गुषु ॥ १६१॥ लुनाति लूयते ग लूना । “लूम्रो वा' इति कित् तः । रांगे यथा-नितान्तलूतामयपीडिताङ्गः । पिपीलिका वल्मीककृमिः । तत्र यथा लूतातिः सूचयतीह वर्षम् । ऊर्णनामे यथा-बध्नाति मशकमेव हि लूतातातुर्न माननम् ॥ १८९ ॥ वर्तिपुत्रानुलेपिन्यां दशाशं दीपकस्य च । दीपे मेषजनिर्माणे मयनाञ्जनलेखयोः । बर्तते वतिः । "दिवृतेर्चा" इति इः । पञ्चवर्थषु लियाम् । गात्रानुलेपिन्यां यथा-अङ्गैः कुङ्कुमवर्तिपिञ्जरतरैः । दीपकस्य दशायां प्रथा-कौसुम्भवतिघृतपूर्णदीपः। दीपे यथा अस्तंगते किरणमालिनि कार्यजातं नो वर्तयन्ति किमु पर्तिभिरत्र लोकाः । भेषजनिर्माण यथा-या व्रणं शोधयति स्म वैद्यः । नयनाञ्जनलेखायां यथाइयं गेहे लक्ष्मीरियम तृतवर्तिनयनयोः। धूप मूलफ.योपि। कमेण यथा-कर्पूरागुरुवतिकर्तितवपुर्दोर्गन्ध्यमे या वधूः । स्वेदकम्पयश. सन्नवर्तिकः ॥ व्यक्तो मनीषिस्फुटयोः। व्यनक्ति व्यज्यते या व्यक्तः वाच्यलिङ्गः । मनीपिणि यथा-व्यक्तः सूक्तं पठन्ति कठिनम् । स्फुटे यथा-जानविडितवनव्यक्तनिम्नांनताभिः वार्ता वार्ताक्युदन्तः । कृष्यादौ वर्तने । वृत्तिरत्रास्ति वार्ता । " प्रज्ञाश्रद्धा
वृत्तर्गः" इति णः । वार्ताकी वातिगणी। उदाते यथाश्रुत्वा वार्ता जलदकथितां तां धनेशोऽपि सधः। कृष्यादिः कृषिः पाशुपारय वाणिज्या च । तत्र यथा-संपन्ना पार्तया साघुर्न वृषभयमिच्छरि घर्तने यथा-त्रिंशयस्य न पार्ता का पार्ता तल