________________
द्वितीयः काण्डः .
.
...
(९३) .
अन्तः स्वरूपे निकटे प्रान्ते निश्चायनाशयोः । अवयवेऽप्यर्थार्हन् स्यात् पूज्ये तीर्थकरेऽपिच॥१५५॥ अस्तः क्षिप्त परिचमाद्रावतिस्त्वटनिपीडयोः। आस्रो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः ॥१५६॥ स्त्रीपुंसः । कषः कुरुविन्दद्रव्यनिष्पन्न घर्षणोपकरणम् । तत्र यथो- . मणिः शाणोल्लोढः । मानमेदे माषके यथा-सुवर्णशाणं तु लोमशसुत्रेण वेष्टयेत् श्रेण्याल्यां कारुसंहतौ । श्रयति श्रीयते वा श्रेणिः "का वा वी" ति णिः । स्त्रीपुंसः । इयां श्रेणी । आल्यां पको यथा-उद्भिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति । कारुसंहतो शिल्पिसंघाते यथा-जाया प्रमाणं श्रेणीनाम् । कुलेऽपि मङ्गः ॥ १५३ ॥ शोणो नदे रक्तवणे, श्योनाकेऽग्नौ हयान्तरे । शोण संघाते अचि शोणः । रक्ते वर्षे पुसि, तद्वति वाच्यलिङ्गः । नदे रक्तवर्णे च यथा-वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते । श्योनाकोऽरलुकाख्यो वृक्षः । अग्नौ यथा-बुल्लीकोणान्तरे शोणं स्थगयत्यङ्गना निशि । हयान्तरं कोकनदच्छविः तुरङ्गस्तत्र यथा-शोणकूणितरणाणभूमिः। पद्मरागेऽपि । स्थाणुः कीले हरे । तिष्ठति स्थाणुः “अजिस्था' इति णुः । कीले . पुंक्लीवः । हरे पुंसि । द्वयोर्यथा-तस्मै जगतरुध्वसस्थाणवे स्थाणवे नमः । स्थूणा सूा स्तम्भे रुगत्तरे । तिष्ठति स्थूणा "स्था शुतारुच्च" इति णः। सूर्मी लोहपुत्रिका । यस्यां प्रतप्तायां गुरूतल्पगेन प्रायश्चित्तं चर्यते। स्तम्मे यथा-अस्थिस्थूण रनसास्यूतं मांसशोणितलेपन कीर्ण मूत्रपुरीषान्यां भूतावासममुं त्यज । रुगन्तरं रोगविशेषः ॥ १५४ ॥ अथ तान्ताः ॥ अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽपि । अमति अन्तः “दम्यमि" इति
2