SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ देवकाण्डः २ ] 'मणिप्रभा' व्याख्योपेतः १हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः || ६७ ॥ २ यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः । कीनाशमृत्यू समवर्तिकालौ शीण हिर्यन्तकधर्मराजाः ।। ६८ ।। यमराजः श्राद्धदेवः शमनो महिषध्वजः । कालिन्दीसोदरश्चापि ३धूमोर्णा तस्य वल्लभा ॥ ६६ ॥ ४पुरी पुनः संयमनी ५प्रतीहारस्तु वैध्यतः । ६दासौ चण्डमहाण्डौ ७ चित्रगुप्तस्तु लेखकः ॥ १०० ॥ सुरस्त्रियः,་་"""), अप्सरसः ( - रस्, ब. व. स्त्री । + अप्सरा : ), स्वर्वेश्याः, (+ देवगणिकाः ) । वे 'अप्सराएँ' 'उर्वशी' आदि ( 'आदि'से— प्रभावती, ··) 11 विमर्श - - उन 'अप्सराओं' के नाम ये हैं- प्रभावती, वेदिवती, सुलोचना, उर्वशी, रम्भा, चित्रलेखा, महाचित्ता, काकलिका, वसा, मरीचिसूचिका, विद्युत्पर्णा, तिलोत्तमा, अद्रिका, लक्षणा, क्षेमा, दिव्या, रामा, मनोरमा, हेमा, सुगन्धा, सुवपुः (–पुस् ), सुबाहुः, सुव्रता, सिता, शारद्वती, पुण्डरीका, सुरसा, सूनृता, सुवाता, कामला, हंसपादी, पर्णिनी, पुञ्जिकास्थला, ऋतुस्थला, घृताची, विश्वाची ॥ १. 'गन्धर्वो' ( देवोंके गायकों-गान करनेवालों ) के ३ नाम हैंगन्धर्वाः, गान्धर्वाः, देवगायनाः ( बहुत्वकी अपेक्षासे बहुवचन है, अतः इन नाम के एकवचन भी होते हैं ) । वे 'गन्धर्व' 'हाहा' श्रादि ( 'आदि' शब्द से - "हूहू:, तुम्बुरुः, वृषणास्त्रः, विश्वावसुः, वसुरुचिः, " । हूहाहाहूः । .पु + अव्यय ) ।। ..." ५.३ २. ‘यमराज' के २० नाम हैं - यमः कृतान्तः, पितृपतिः, दक्षिणाशापतिः, प्रेतषतिः, दण्डधरः, श्रर्कसूनुः, कीनाशः, मृत्युः, समवर्ती (-र्तिन् ), कालः, शीर्णोहिः, हरिः, अन्तकः, धर्मराजः, यमराज: ( + यमराट्, – रान् ), श्राद्धंदेवः, शमनः, महिषध्वजः (+महिषवाहनः ), + यमुनाभ्राता, (– तृ,་་)॥ , कालिन्दीसोदरः शेषश्चात्र - यमे तु यमुनाग्रजः । महासत्यः पुराणान्तः कालकूटः । ३. ‘यमराजकी स्त्री'का १ नाम हैं - धूमोर्णा ॥ ४. ' यमपुरी' का १ नाम है - संयमनी । ५. 'यमराजके द्वारपाल'का १ नाम है - वैध्यतः ।! ६. ' यमराजके दोनों दासों' का १-१ नाम है- चण्डः, महाचण्ड: ॥ ७. ‘यमराज के लेखक'का १ नाम है - चित्रगुप्तः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy