SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ देवकाण्ड: २] 'मणिप्रभा'व्याख्योपेतः जन्भः प्रिया शचीन्द्राणी पौलोमी जयवाहिनी । रतनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ।। ८ ।। सुता जयन्ती तविपी ताविध्युच्चैःश्रवा हयः। ५मातलिः सारथिदेवनन्दी द्वाःस्थो आजः पुनः ॥ १०॥ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः । ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः ।।१।। वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती । (-मन् ), नमुचिः, बलः, जम्भः । ( वध्याद्भिदुद्वेषिजिद्घाति.......११०-११ वचनके अनुसार- पाकद्विट , अद्रिविट , वृत्रद्विट , पुलोमविट् , नमुचिद्विट , बलहिट , जम्भद्विट ,....” तथा यौ०-"पाकशासनः, अद्रिशासनः, वृत्रशासनः,..." नाम भी 'इन्द्र'के हैं )॥ . १. 'इन्द्राणी' (इन्द्रकी प्रिया )के ४ नाम हैं-शची, इन्द्राणी, पौलोमी, जयवाहिनी ॥ शेषश्चात्र-स्यात् पौलोम्यां तु शकाणी चारुधारा शतावरी । ___ महेन्द्राणी परिपूर्णसहस्रचन्द्रवस्यपि ।। २. 'इन्द्रके पुत्र'के ३ नाम हैं-जयन्तः, जयदत्तः, जयः ।। .: शेषश्चात्र-जयन्ते यागसन्तानः। ३. 'इन्द्रकी पुत्री'के ३ नाम हैं-जयन्ती, तविषी, ताविषी ।। ४. 'इन्द्रके घोड़े'का १ नाम है-उच्चेःश्रवाः (-वस )। . शेषश्वात्र-वृषणश्वो हरेहये। ५. 'इन्द्र के सारथिका १ नाम है-मातलिः ॥ शेषश्चात्र-मातलौ हयंकषः स्यात् । .. ६. 'इन्द्र के द्वारपाल'का १ नाम है-देवनन्दी (-न्दिन् )। ७. 'इन्द्र के हथी' (ऐरावत. पूर्व दिशाका दिग्गज )के ८ नाम हैऐराघणः, अभ्रमातङ्गः, चतुर्दन्तः, अर्कसोदरः, ऐरावतः (पु न ), हस्तिमल्लः, श्वेतगजः, अभ्रमुप्रियः ।। शेषश्चात्र-ऐरावणे मदाम्बरः । सदादानो भद्ररेणुः ॥ ८. इन्द्र के महल तथा ध्वजा'का १ नाम है-वैजयन्तौ ।। ( दोकी अपेक्षासे द्विवचन कहा गया है, अत: 'वैजयन्तः' ए० २० भी होता है)। ६. 'इन्द्रपुरी'का १ नाम है-अमरावती ॥ शेषश्चात्र-पुरे त्वैन्द्रे सुदर्शनम् ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy