SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अभिधानाचन्तामणिः • १ षोडशोंऽशः कला २ चिह्न लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञानं ३ चन्द्रिका चन्द्रगोलिका ॥२०॥ चन्द्रातपः कौमुदी च ज्योत्स्ना ४ बिम्बं तु मण्डलम् । . ५ नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥२१॥ धिष्ण्यमृक्ष६मथाश्विन्यश्वकिनी दस्रदेवता अश्वयुबालिनी चाथ ७ भरणी यमदेवता ॥२२॥ . ८ कृत्तिकाबहुलाश्चाग्निदेवा ह ब्राह्मी तु रोहिणी । १० मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ २३ ॥ .११ इल्वलास्तु मृगशिरःशिरःस्थाः पञ्च तारकाः । शेषश्चात्र-चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः । जर्णः सुप्रो राजराजो यजतः कृत्तिकाभवः ॥ यक्षराडौषधीगर्भस्तपसः शयतो बुधः । स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्ठारमणस्तथा ॥ आकाशचमस: पीतु: क्लेदुः पर्वरिचिक्लिदौ । परिज्वा युवनो नेमिचंन्दिरः . स्नेहुरेकभूः ।। १. 'चन्द्र'के सोलहवें भागका 'कला' यह १ नाम है ।। २. 'चन्द्रकलङ्क, या चिह्नमात्र'के ७ नाम हैं-चिह्नम् , लक्षणम् , लक्ष्म (-क्ष्मन् ), लाञ्छनम् , अङ्कः, कलङ्कः, अभिज्ञानम् ।। ३. 'चांदनी'के ५ नाम हैं - चन्द्रिका, चन्द्रगोलिका, चन्द्रातपः, कौमुदी, ज्योत्स्ना (+चन्द्रिमा )॥ . ४. 'मण्डल'के २ नाम हैं-बिम्बम् (पु न ), मण्डलम् ।। ५. 'नक्षत्र, तारा'के ६ नाम हैं-नक्षत्रम् , तारका (त्रि), तारा ( स्त्री पु), ज्योतिः (-तिस ), भम् , उडु (स्त्री न ), ग्रहः, धिष्ण्यम् , ऋक्षम् ।। ६. 'अश्विनी नक्षत्र'के ५ नाम हैं-अश्विनी, अश्वकिनी, दस्रदेवता, अश्वयुक (-युज स्त्री), बालिनी ॥ ७. 'भरणी नक्षत्र के २ नाम हैं-भरणी, यमदेवता ।। ८. 'कृत्तिका नक्षत्र'के ३ नाम हैं- कृत्तिकाः, बहुलाः (२ स्त्री० नि० ब० ब०), अग्निदेवाः ॥ ६. 'रोहिणी नक्षत्र'के २ नाम हैं-ब्राह्मी, रोहिणी॥ १०. 'मृगशिरा नक्षत्र'के ५ नाम है-मृगशीर्षम्, मृगशिरः (-रस , पुन ), -मार्गः, चान्द्रमसम् , मृगः ।। ११. मृगशिरा नक्षत्र'के ऊपर भागमें स्थित ५ ताराओंका 'इल्वलाः' (स्त्री । + इन्वकाः ) यह १ नाम है ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy