SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 'मणिप्रभा'व्याख्योपेतः १ प्रत्याहार स्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥ ८३ ॥ २ धारणा तु क्वचिद्धेये चित्तस्य स्थिरबन्धनम् । ३ ध्यानं तु विषये तस्मिन्नेकप्रत्यय सन्ततिः ४ समाधिस्तु तदेवार्थमात्राभासनरूपकम् ॥ ८४ ॥ I 11 54. 11. ५ एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ६ श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्र मद्रशस्तानि ॥ ८६ ॥ इत्याचार्य्यहेमचन्द्रविरचितायाम् "अभिधानचिन्तामणिनाममालायां” प्रथम 'देवाधिदेवकाण्डः समाप्तः ॥ १ ॥ २३ खींचने और प्रश्वास ( उसे रोकने के बाद पुनः उस कोष्ठस्थ वायुको बाहर छोड़ने ) के २ नाम हैं - प्राणायामः, प्राणयमः ॥ १. नेत्रादि इन्द्रियोंको रूप आदि विषयोंसे हटाने का १ नाम हैप्रत्याहारः ॥ २. "ध्यान करने योग्य देव आदिमें चित्तको स्थिर करने' का १ नाम - धारणा !! ३. ' ध्यान करने योग्य देवादिमें ध्येय के श्रालम्बनके समान प्रवाह का १ नाम है - ध्यानम् ॥ ४. 'अर्थमात्र आभासरूप ध्यान' का १ नाम है - समाधिः ॥ ५.. यम आदि श्राठ श्रृङ्गों ( १ यम, २ नियम, ३ आसन, ४ प्राणायाम, ५ प्रत्याहार, ६ धारणा, ७ ध्यान और ८ समाधि ) से 'योग' ८ प्रकारका होता है। ६. 'शुभ, कल्याण' के १४ नाम है - श्वःश्रेयसम्, शुभम्, शिवम्, कल्याणम्, श्वोवसीयसम्, श्रेय: ( - यस् ), क्षेमम् (पुन), भावुकम्, भविकम्, कुशलम्, मङ्गलम् भद्रम् (+भन्द्रम् ), मद्रम्, शस्तम् ( + प्रशस्तम् ) ॥ शेषश्चात्र - भद्रे भव्यं काम्यं सुकृतसूनृते । इस प्रकार साहित्य - व्याकरणाचार्यादिपदभूषित मिश्रोपाह श्री ' हरगोविन्द शास्त्रि'विरचित 'मणिप्रभा' व्याख्यामें 'प्रथम 'देवाधिदेवकाण्ड' समाप्त हुआ || १ ||
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy