SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३५६ अभिधानचिन्तामणि: -छिन्ने लूनं छितं दितम् ।। १२५ ।। छेदितं खण्डितं वृणं कृत्तं २प्राप्ते तु भावितम् । लब्धमासादितं भूतं ३पतिते गलितं च्युतम् ॥ १२६ ।। स्रस्तं भ्रष्टं स्कन्नपन्ने ४संशितन्तु सुनिश्चितम् । ५मृगितं मागितान्विष्टान्वेषितानि गवेषिते ॥ १२७ ।। ६तिमिते स्तिमितक्लिन्नसादाोन्नाः समुत्तवत् । प्रस्थापितं प्रतिशिष्ट प्रहितप्रेषिते अपि ॥ १२८ ।। ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रताः। . .... हतप्ते सन्तापितो दूनो धूपायितश्च धूपितः ।। १२६ ॥ १०शीने स्त्थान११मुपनतस्तूपसन्न उपस्थितः । .. प्रतिज्ञातम् , ऊरीकृतम् , उरुरीकृतम् , संश्रुतम् , अभ्युपगतम् , उररीकृतम् , श्राश्रुतम , संगीर्णम् , प्रतिश्रुतम् ॥ १. 'कटे हुए' के ८ नाम हैं- छिन्नम् , लूनम् , छितम् , (+छातम् ), दितम् , छेदितम् , खण्डितम् , वृक्णम् ., कृत्तम् ।। २. 'प्राप्त, पाये हुए'के ५ नाम हैं, प्राप्तम् , माक्तिम् , लब्धम् , श्रासादितम् (+ विनम् ), भूतम् ॥ ३. गिरे हुए'के ७ नाम हैं-पात्तम् , गलितम् , च्युतम् , सस्तम् , भ्रष्टम् , स्कन्नम् , पन्नम् ।। ४. 'सुनिश्चित के २ नाम हैं-संशितम् , सुनिश्चितम् ॥ ५. 'टूढ़े ( खोजे.) गये'के ५ नाम है-मृगितम् , मागितम् , अन्विष्टम् , अन्वेषितम् , गवेषितम् ।। ६. ( पानी आदिसे ) भीगे हुए कपड़े आदि के ७ नाम हैं-तिमितः, स्तिमितः, क्लिन्नः, साद्र:, आद्र':, उन्नः, समुत्तः॥ ७. 'भेजे हुए'के ४ नाम हैं-प्रस्थापितम्, प्रतिशिष्टम् , प्रहितम्, प्रेषितम् ।। ८. विख्यात, प्रसिद्ध के ६ नाम है— ख्यातः, प्रतीत:, प्रज्ञातः, वित्तः, प्रथितः, विश्रुतः (+ प्रसिद्धः )। ____६. तप्त ( तपे हुए ) के ५ नाम है-तप्तः, सन्तापितः, दूनः, धूपायितः, धूपितः॥ १०. 'जमकर कठोर बना हुआ घी आदि'के २ नाम है-शीनम् , स्त्यानम् ॥ ११. 'उपस्थित, पासमें आये हुए'के ३ नाम हैं-उपनतः, उपसन्नः, उपस्थितः ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy