SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सामान्यकाण्डः ६] 'माणप्रभा'व्याख्योपेतः ३५३ -विन्नं वित्त विचारिते ॥ १११ ॥ २अवकीर्णे त्ववध्वस्तं ३संवीते रुद्धमावृतम् । संवृतं पिहितं. छन्नं स्थगितवापवारितम् ॥ ११२॥ अन्तहितं तिरोहित मन्तद्धिस्त्वपवारणम् । छदनव्यवधान्त पिधानस्थगनानि च ॥ ११३ ।। व्यवधानतिरोधानं ५दर्शितन्तु प्रकाशितम् । आविष्कृतं प्रकटितमुच्चण्डन्त्ववलम्बितम् ॥ ११४ ।। ७अनादृतमवाज्ज्ञातं 'मानितं गणितं मतम् । परीढाऽवज्ञावहेलान्यसूक्षणश्वाप्यनादरे ॥११५ ॥ ६उन्मूलितमावहितं स्यादुष्पाटितमुद्धृतम् ।। १०प्रेङ्खोलितन्तरलितं लुलितं प्रेजितं धुतम् ।। ११६ ।। चलितं कम्पितं धूतं वेल्लितान्दोलिते अपि । . १. विचारित । जिसका विचार किया गया हो, उस) के ३ नाम हैंविन्नम् , वित्तम् , विचारितम् ।। २. 'फैलाये हुए, चूर्ण किये हुए के २ नाम है--अवकीर्णम् , श्रवध्व स्तम् ॥ ३. 'ढके हुए, छिपाये गये, रोके गये'के .१० नाम हैं:-संवीतम्, रुद्धम् , श्रावृतम् , संवृतम्, पिहितम् , छन्नम् (+छादितम् ), 'स्थगितम, अपवारितम्, अन्तहितम्, तिरोहितम् ।। ४. रोकने, छिपाने, भनाफस्ने ६ नाम हैं-अन्तर्दिः (पु.), अपवारणम्, छदनम्, व्यवधा, अन्ती , पिधानम्, स्थगनम्, व्यवधानम्, तिरोधानम् ॥ ५. 'प्रकाशित, आविष्कृत'के ४ नाम है-दर्शितम् , प्रकाशितम् , आविष्कृतम् , (+प्रादुष्कृतम्), प्रकटितम् ।। ६. 'लटकाये गयेक २ नाम हैं-उच्चएडम , अवलम्बितम ॥ ७. 'अनाहत, अपमानित'के ५ नाम है-अनादृतम् , अवज्ञातम् , अवमानितम् , अवगणितम् , अवमतम् ।। ८. 'अनादर'के ५ नाम है-रीदा,अवज्ञा (+अवमानना, अवगणना), अवहेलम् (त्रि ), असूक्षणम् (+असूक्षणम् ), अनादरः ॥ ६. 'उखाड़े गये'के ४ नाम है-उन्मूलितम् , आवहितम् , उत्पाटितम् , उद्तम् ॥ १०. 'हिले या कांपे हुए'के १० नाम हैं - प्रेङ्खोलितम् , तरलितम् ,
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy