SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सामान्यकाण्ड: ६] 'मणिप्रभा'व्याख्योपेतः ३४७ श्वदासेचनकं यस्य दर्शनाद् हग्न तृप्यति ॥ ७६ ॥ २चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे। वामरुच्यसुषमाणि शोभनं मञ्जमञ्जलमनोरमाणि च ॥८॥ साधुरम्यमनोज्ञानि पेर्शलं हृद्यसुन्दरे। काम्यं कम्र कमनीयं सौम्यञ्च मधुरं प्रियम् ॥ ८१॥ ३व्युष्टिः फल४मसारन्तु फल्गु पशून्यन्तु रिक्तकम् । शुन्यं तुच्छं वशिकश्च ६निबिडन्तु निरन्तरम् ।। ८२ ॥ निबिरीसं घनं सान्द्रं नीरन्ध्र बहलं दृढम् । गाढमविरलञ्चाथ विरलं तनु पेलवम् ॥ ८३ ॥ नवं नयीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने । नव्यञ्चाभिनवे हजीर्णे पुरातनं चिरन्तनम् ।। ८४ ॥ पुराणं प्रतनं प्रत्नं जर याप्यम् (+याव्यम् ) रेफ: (+रेपः), अवमम् , बवम् , खेटम्, पापम् , अपशदम्, कुपूयम् , चेलम् , अर्व (-वन् । ) 'रेफ' शब्दको छोड़कर शेष सब वायलिग हैं)॥ .. .. १. 'जिसके देखनेसे नेत्र तृप्तं न हों अर्थात् बराबर देखते ही रहनेकी इच्छा बनी रहे, उसका १ नाम है-आसेचनकम् ॥ २. 'सुन्दर, मनोहर के २८ नाम है-चारु, हारि (-रिन् ), रुचिरम्, मनोहरम् वल्गु, कान्तम् , अभिरामम् , बन्धुरम् , वामम् , रुच्यम्, सुषमम् , शोभनम् , मञ्जु, मञ्जुलम, मनोरमम , साधु, रम्यम (+रमणीयम), मनोशम, पेशलम् , हृद्यम् , सुन्दरम् , काभ्यम् , कमम् , कमनीयम् , सौम्यम् , मधुरम् , प्रियम् (+लडहः । सब वाच्यलिङ्ग हैं)॥ ३. 'फल, परिणाम के २ नाम है-युष्टिः, फलम् (+परिणामः) ४. 'सारहीन'के २ नाम है-असारम् (+निःसारम् ), फल्गु ॥ ५. 'शून्य, खाली, तुच्छंके ५ नाम है--शून्यम् , रिक्तकम (+ रिक्तम), शुन्यम्, तुच्छम् , वशिकम् ॥ ६. सघन' के १० नाम है-निबिडम् , निरन्तरम , निबिरीसम , घनम , सान्द्रम् , नीरन्ध्रम् , बहलम् , दृढम् , गाढम् , अविरलम् ।। ७. 'विरल'के ३ नाम है-विरलम , तनु, पेलवम् ।। ८. 'नये, नवीन'के ८ नाम है-नवम् , नवीनम् , सद्यस्कम् प्रत्ययम् , नूनम , नूतनम् , नव्यम् , अभिनवम् ॥ ६. 'पुराने के ७ नाम है--जीर्णम् , पुरातनम् , चिरन्तनम् , पुराणम्, प्रतनम् , प्रत्नम् , बरत् ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy