SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३४६ अभिधानचिन्तामणिः १सम्मुखीनमभिमुखं २पराचीनं पराङ्मुखम् ॥ ७३ ॥ . . ३मुख्य प्रकृष्टं प्रमुखं प्रवह वयं वरेण्यं प्रवरं पुरोगम। अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमप्रेसरमुत्तमाप्रे ॥ ७४ ॥ प्रामण्यमण्यग्रिमजात्याग्र्यानुत्तमान्यनवरायवरे । प्रष्ठपरायपराणि ४श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ ७५ ।। प्रस्युरुत्तरपदे व्याघ्रपुङ्गवषेभकुञ्जराः। सिंहशादू लनागाद्यास्तल्लजश्च मल्लिका ।। ७६।। मचिकाप्रकाण्डोध्दाः प्रशस्याथेप्रकाशकाः ।... गुणोपसर्जनोपाग्राण्यप्रधानेऽधर्म पुनः ।। ७७ ॥ निकृष्टमणकं गोमवद्यं काण्डकुत्सिते । अपकृष्ट प्रतिकृष्ट याप्यं रेफोऽवमं ब्रुवम् ॥ ७ ॥ . खेटं पापमपशदं कुपूर्य चेलमर्व च। .. १. 'सामने ( सम्मुख )'वाले के २ नाम हैं-सम्मुखीनम् , अभिमुखम ॥ २. 'पीछेवाले' के २ नाम है-पराचीनम् , पराङमुखम् ।। . __३. 'मुख्य, प्रधान'के २६ नाम है..-मुख्यम् , प्रकृष्टम् , प्रमुखम् , प्रवर्हम् , वर्यम् , वरेण्यम , प्रवरम् , पुरोगम् , अनुत्तरम् , प्राग्रहरम् , प्रवेकम , प्रधानम् ( न ।+त्रि ), अग्रेसरम ; उत्तमम् , अग्रम , ग्रामणी:, अग्रणीः, अग्रिमम् , जात्यम् , अग्रयम् , अनुत्तमम् , अनवराय॑म् , वरम् (पु न ।+त्रि ), प्रष्ठम् , पराध्यम् , परम ( शेष सब त्रि )॥ ४. 'अत्यधिक उत्तम या प्रशस्त'के ४ नाम है--श्रेयः ( - स् ), भष्ठम् , सत्तमम् , पुष्कलम् ( सब त्रि)॥ ५. 'जिस शब्दके उत्तरपद ( समस्त होकर जिस शन्दके बाद )में इन वक्ष्यमाण 'व्याघ्र' आदि शब्दोंका प्रयोग होता है, उस शब्दकी श्रेष्ठताको ये शब्द व्यक्त करते हैं-जैसे—'नरव्याघ्रः, नरपुङ्गवः ....."आदि कहनेसे उसका 'नरों में श्रेष्ठ' ऐसा अर्थ होता है और इनका लिङ्गपरिवर्तन नहीं होता है अर्थात् उत्तरपदवालाही लिङ्ग सर्वदा रहता है। उत्तरपदमें प्रयुक्त होकर पूर्वपदकी प्रशस्यताको कहनेवाले ये १२ शब्द हैं—व्याघ्रः, पुङ्गवः, ऋषभः, कुखरः, सिंहः, शार्दूलः, नागः श्रादि ('आदि' शब्दसे 'वृन्दारकः' इत्यादिका संग्रह है ) तलजः, मतल्लिका, मचचिका, प्रकाण्डम्, उद्घः ।।. ६. अप्रधान के ४ नाम हैं-गुणः, उपसर्जवम् (न, यथा-उपसजनं. भायो,..), उपाग्रम्, अप्रधानम् ।। ७. 'निकृष्ट, होन, निन्दनीय'के १६ नाम हैं- अधमम्, निकृष्टम्, अणकम्, गह्यम् , अवद्यम् , काण्डम् (पुन); कुत्सितम् , अपकृष्टम्, प्रतिकृष्टम्,
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy