SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३० अभिधानचिन्तामणिः -१बहिर्मुखस्तु स्याग्निःश्वासः पान एतनः ॥ ४॥ . . आयुर्जीवितकालो३ऽन्तःकरणं मानसं मनः । हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥१॥ ४मनसः कर्म सङ्कल्पः स्यापूदयो शर्म निवृतिः। सातं सौख्यं सुखं दुःखन्त्वसुखं वेदना व्यथा ॥ ६ ॥ पीडा बाधाऽर्तिराभीलं कृच्छं कष्टं प्रसूतिजम्। आमनस्य प्रगाढश्च स्यादाधिर्मानसी व्यथा ॥ ७ ॥ सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । .... शुज्जाठराग्निजा पीडा १०व्यापादो द्रोहचिन्तनम् ॥८॥ ११उपज्ञा ज्ञानमाद्यं स्या १२च्चचो सङ्ख्या विचारणा। . १३वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ ६ ॥ १. 'बहिर्मुख ( बाहर निकलनेवाले) उस श्वास'के ३ नाम हैं-नि:श्वासः, पानः, एतनः ॥ २. 'आयु ( उम्र ) के . २ नाम हैं-आयुः (- युस् , न ।+आयु - यु, पु), जीवितकालः ।। ३. 'अन्तःकरण, हृदय'के १० नाम है-अन्तःकरणम्, मानसम् , मनः (- नस् ), हृत् ( - द्), चेतः (तस् ), हृदयम् , चित्तम् , स्वान्तम् , गूढपथम् , उच्चलम् (+ अनिन्द्रियम् )। ४. 'मानसिक कर्म'का १ नाम है--सङ्कल्पः (+विकल्पः)।। . ५. 'सुख'के ५ नाम हैं-शर्म (- मन , पु ।+शर्मम् ), निवतिः, सातम् , सौख्यम् , सुखम् ॥ ६. 'दुःख'के १३ नाम हैं-दुःखम् , असुखम् , वेदना, व्यथा, पीडा, बाधा (+बाध: ), अतिः, भाभीलम्, कृच्छम् , कष्टम् , प्रसूतिजम् , आमनस्यम् , प्रगाढम् ॥ ७. 'मानसिक पीडा'का १ नाम है-प्राधिः (पु)॥ ८. 'अत्यधिक पीडा' के २ नाम है--सपत्राकृतिः, निष्पत्राकृतिः ।। • ६. 'भूख'का १ नाम है-दुत् ( - धू ।+तुधा)॥ १०. 'किसी के साथ द्रोह करनेके विचार'का,१ नाम है-व्यापादः ।। ११. 'पहले होनेवाले ज्ञान'का १ नाम है-उपशा । ( यथा-पाणिनिकी, उपजा ( अष्टाध्यायी 'सूत्रपाठ...)॥ १२. 'चर्चा' के ३ नाम हैं-चर्चा (+चर्चः ), सङ्ख्या, विचारणा ॥ १३. 'संस्कार ( पहले अनुभूत, दृष्ट या श्रुत विषयके स्मरण होने ) के ३ नाम हैं-वासना, भावना, संस्कारः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy