SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३२३ तिर्यककाण्ड: ४] मणिप्रभा'व्याख्योपेतः श्छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः। २मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः॥ ४० ॥ सहचारी स्थिरजित आत्माशी स्वकुलक्षयः। विसारः शकली शल्की शेवरोऽनिमिषस्तिमिः॥४१०॥ ३सहस्रदंष्ट्र वादालः ४ पाठीने चित्रवल्लिकः। ५शकुले स्यात् कलको६ऽथ गडकः शकुलार्भकः ॥ ४११ ॥ ७उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके । हनलमीनश्चितिचिमो १०मत्स्यराजस्तु रोहितः ।। ४१२ ।। ११मद्गुरस्तु राजशृङ्गः १२शृङ्गी तु मद्गुरप्रिया । १. 'पालतू पशु-पक्षियों के २ नाम हैं-छेकाः, गृह्याः॥ पञ्चेन्द्रिय जीववर्णनमें खचर जीव वर्णन समाप्त । २. (श्राकाशगामी पञ्चेन्द्रिय बीवोंका पर्याय कहकर अब जलचर पञ्चेन्द्रिय जीवों का पर्याय कहते हैं-)10 'मछली'के १६ नाम है-मस्यः (+मत्स: ), मीनः, पृथुरोमा (-मन् ), अषः, वैसारिणः, अण्डजः, सङ्घचारी (-रिन् ), स्थिरजिह्वः, प्रात्माशी (-शिन, स्वकुलक्षयः, विसारः, शकली (-लिन ), शल्की (-ल्फिन ), संवरः, अनिमिषः, तिमिः ॥ शेषश्चात्र-“मत्स्ये तु जलपिप्पकः । मूको जलाशयः शेवः ॥ ३. 'पहिना मछली, बोदाफ के २ नाम हैं- सहस्रदंष्ट्रः, बादालः ।। शेषश्चात्र-"सहस्रदंष्ट्रस्त्वेतनः । जलबालो वदालः ।। ४. 'पाठीन मछली'के २ नाम है-पाठीनः, चित्रवल्लिकः, ॥ शेषश्चात्र-अथ पांठीने मूदुपाठकः ।" ५. 'सहरी मछली के २ नाम है.-शकुलः, कलकः ॥ ६. 'गडुई मछली के २ नाम हैं-गडकः, शकुलार्भकः ।। ७. 'सूस'के २ नाम हैं-उलूपी (उलूपी (-पिन् ।+उलुपी, उलपी, २-पिन् ), शिशुक्र: (+शिशुमारकः )।। ८. सौरी मछली'के ३ नाम है-प्रोष्ठी (-ष्ठिन् ), शफरः, (पु स्त्री ), श्वेतकोलकः ।। ६. 'अधिकतर नरसलमें रहनेवाली मछली'के २ नाम हैं-जलमीनः (+नडमीनः ), चिलिचिमः, (+चिलिचीमः)॥ १०. 'रोहू मछली के २ नाम हैं-मत्स्यराजः, रोहितः॥ ११. 'मांगुर, मोंगदरा मछली के २ नाम हैं-मद्गुरः, राजशृङ्गः॥ १२. 'सिन्धी मछली ( मादा जातिकी मांगुर मछली ) के २ नाम हैंशृङ्गी, मद्गुरप्रिया ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy