SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३१० अभिधानचिन्तामणिः -१महिषो यमवाहनः ।। ३४३॥ रजस्वलो वाहरिपुर्लुलायः सैरिभो महः। धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ ३४८ ॥ रक्ताक्षः कासरो हंसकालीतनयलालिको। २अरण्यजेऽस्मिन् गवलः ३सिंहः कण्ठीरवो हरिः ।। ३५६ ।। हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः। . महानादः पञ्चशिखः पारिन्द्रः पत्यरी मृगात् ।। १५०॥ श्वेतपिङ्गोऽप्य४थ व्याघ्रो द्वीपी शार्दूलचित्रौ। . चित्रकायः पुण्डरीक५स्तरक्षुस्तु मृगादनः ॥ ३५१।। शरभः क्रुजरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः ।। ३५२ ।। . १. भैंसे'के १५ नाम हैं-महिषः, यमवाहनः (+ यमरयः ), रजस्वल:, वाहरिपुः, लुलायः, सैरिभः, महः, धीरस्कन्धः, कृष्णशृङ्गः, बरन्तः, देशभीरुकः, रक्ताक्षः, कासरः, हंसकालीतनया, लालिकः ।। शेषश्चात्र-महिषे कलुषः पिङ्गः कटाहो गद्गदस्वरः । __ हेरम्बः स्कन्धशृङ्गश्च ।। २. 'जंगली भैंसे'का १ नाम है-गवलः ।। ३. 'सिंह'के १४ नाम हैं-सिंहः, कण्ठीरवः, हरिः, हर्यक्षः, केसरी (-रिन् ), इभारिः, पञ्चास्यः, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः (+पारीन्द्रः), मृगपतिः, मृगारिः ( यौ०-मृगराजः, मृगरिपुः....."), श्वेतपिङ्गः ।। शेषश्चात्र-"सिंहे तु स्यात्पलङ्कषः, । शैलाटो वनराजश्च नभःक्रान्तो गणेश्वरः ॥ शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः ।। ४. 'बाघ'के ६ नाम हैं-व्याघ्रः, द्वीपी (-पिन् ), शार्दूलः, चित्रकः, चित्रकायः, पुण्डरीकः ॥ ५. 'तेंदुआ बाघ, या चिता'के २ नाम है-तरतुः, मृगादनः ।। ६. 'सिंहसे भी बलवान् पशुविशेष' या 'लड़ीसरा'के ४ नाम है-शरभः, कुञ्जरारातिः, उत्पादकः, अष्टपात् (-द् ।+अष्टपादः )। ___७. 'लीलगाय, घोड़रोब'के ४ नाम हैं--गवयः, वनगवः, गोसहवः, प्रश्ववारणः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy