SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २६६ अभिधानचिन्तामणिः -१च्चीरी तु चीरुका ॥ २८१॥ . झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । २पशुस्तिर्यङ् चरि३हिनेऽस्मिन् व्यालः श्वापदोऽपि च ॥२८॥ ४हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः। स्तमेरमद्विरदसिन्धुरनागदन्तिनो दन्ताबलः करटिकुञ्जरकुम्भिपीलवः ॥२३॥ इभः करेणुर्ग|५ऽस्य स्त्री धेनुका वशाऽपि च । ६भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ॥ २८४ ॥ कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुशौं । ... ५. 'झिंगुर,के ६ नाम हैं-चीरी, चीरुका, झिल्लीका, झिल्लिका, वर्षकरी, भृङ्गारिका ॥ चतुरिन्द्रियजीववर्णन समाप्त !! - २. ( अब यहांसे ( । ४२३) तक स्थलचर, खचर (अाकाश गामी) और जलचर भेदसे तीन प्रकारके पञ्चेन्द्रिय, जीवोंकां क्रमशः वर्णन करते हैं उनमें प्रथम स्थलचर जीवोंका (४ । ३८१ तक ) वर्णन है ) 'पशु के ३ नाम हैं-पशुः, तिर्यङ् (यञ्च् ), चरिः (सब पु ) । ३. 'बाघ-सिंह आदि हिंसक पशुओं के २ नाम हैं-व्यालः, श्वापदः ॥ ४. 'हाथी'के २३ नाम हैं-हस्ती (-स्तिन् ), मतङ्गजः, गजः, द्विपः, करी (-रिन् ), अनेकपः, मातङ्गः, वारणः, महामृगः, सामयोनिः, स्तम्बेरमः, द्विरदः, सिन्धुरः, नागः, दन्ती (-न्तिन् ), दन्तावलः, करटी (-टिन् ), कुञ्जरः (पु न ), कुम्भी (-म्भिन् ), पीलुः, इसः, करेणुः (पु स्त्री + स्त्रीध्वजः ), गजः ॥ शेषश्चात्र-“अथ कुञ्जरे । पेचकी पुष्करी पद्मी पेचिकः सूचिकाधरः । विलोमजिह्वे ऽन्तःस्वेदो महाकायो महामदः ॥ सूर्पकों जलाफाक्षो जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डाल: कपिरित्यपि ॥" •५. 'हथिनी के २ नाम है-धेनुका, वशा | शेषश्चात्र-"वशायां वासिता कर्णधारिणी गणिकाऽपि च ।" ६. 'हाथीके चार जाति विशेष हैं-भद्रः, मन्दः, मृगः, मिोंः ।। ७. 'दांत निकलनेकी अवस्था आजाने पर भी जिस हाथी का दांत नहीं निकलते, उसका तथा छोटे शरीरवाले (चकुनी ) हाथी'का १ नाम हैमाकुणः॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy