SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८२ अभिधानचिन्तामणिः . -१दथामृता। वत्सादनी गुडूची च २विशाला विन्द्रवारुणी ॥ २२३॥ ३उशीरं वीरणीमूले ४हीबेरे बालकं जलम् । ५प्रपुन्नाटस्त्वेडगजो दुद्रुघ्नश्चक्रमर्दकः ॥ २२४ ॥ ६लटवायां महारजनं कुसुम्भं कमलोत्तरम् । ७लोधे तु गालवो रोध्रतिल्वशावरमार्जनाः ॥ २२५ ।। मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि । हकमलं नलिनं पद्ममरविन्दं कुशेशयम् ।। २२६ ।। परं शतसहस्त्राभ्यां पत्र राजीवपुष्करे। . विसप्रसूतं नालीकं तामरसं महोत्पलम् ।। २२७ ॥ तज्जलात्सरसः पङ्कात्परै रुड़हजन्मजैः।। १०पुण्डरीकं सिताम्भोज १. 'गुडुच'के ३ नाम है-अमृता, वरसादनी, गुडूची । २. 'इनारुन'के २ नाम है-विशाला, इन्द्रवारुणी ।। ३. 'खश'के २ नाम है-उशीरम् (न पु), वीरणीमूलम् ॥ ४. 'नेत्रवाला'के ३ नाम है-होबेरम्, बालकम् , जलम् (+बाला तथा जल'के पर्यायवाचक शब्द-अत: 'बालम् , कचम्........."जलम् ,, नीरम्.)॥ ५. चकवढ़'के ४ नाम हैं-प्रपुन्नाटः (+प्रपुन्नाड: ), एडगमः,. दध्नः , चक्रमर्दकः (+चक्रमर्दः)॥ ६. 'कुसुम्भके फूल के ४ नाम है-लटवा, महारजनम्, कुसुम्भम् (पु. न), कमलोत्तरम् ॥ . ७. 'लोध'के ६ नाम है-लोध्रः, गालवः, रोधः, तिल्वः, शावरः, मार्जनः ।। ८. 'कमलिनी'के ४ नाम हैं-मृणालिनी, पुटकिनी, नलिनी, पङ्कजिनी (+कमलिनी)॥ ६. 'कमल' के २५ नाम हैं-कमलम् , नलिनम् , पद्मम् (३ पु न), अरविन्दम् , कुशेशयम्, शतपत्रम् , सहसपत्रम् , राजीवम् , पुष्करम् , विसप्रस्तम् । (+विसप्रमूनम् ), नालीकम् (पुन), तामरसम् , महोत्पलम् , जलस्ट सरोरुट , पङ्कट ( ३-रुह ), जलरुहम् , सरोरुहम् , पङ्करुहम्, जलजन्म, सरोजन्म, पङ्कजन्म ( ३-जन्मन् ), जलजम् , सरोजम, पङ्कजम् (यौ०-नीरजम् , वारिजम, सरसीरुहम,.....)॥ १०. 'श्वेतकमल'के २ नाम है-पुण्डरीकम्, सिताम्भोजम् ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy