SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २८० अभिधानचिन्तामणिः १निर्गुण्डी सिन्दुवारे२ऽतिमुक्तके माधवी लता। वासन्ती ३चौड़पुष्पं जपा ४जातिस्तु मालती ।। २१३॥ ५मल्लिका स्याद्विचकिलः सप्तला नवमालिका । । मागधी यूथिका सा तु पीता स्याद्धेमपुष्पिका ।। २१४ ॥ हप्रियङ्गः फलिनी श्यामा १८बन्धूको बन्धुजीवकः।। ११करुणे मल्लिकापुष्पो १२जम्बीरे जम्भजम्भलौ ॥ २१५ ॥ १३मातुलुङ्गो बीजपूरः १४करीरककरौ समौ । १५पश्चाङ्गुलः स्यादेरण्डे १६धातक्यां धातुपुष्पिका ॥ २१६ ॥ १७कपिकच्छूरात्मगुप्ता १८धत्तरः कनकावयः । १६कपित्थस्तु दधिफलो २०नालिकेरस्तु लागली ।। २१७ ॥ १. 'सिंधुवार के २ नाम हैं-निर्गुण्डी (+निर्गुण्टी ), सिन्दुवारः । २. 'माधवी लता'के ४ नाम हैं-अतिमुक्तकः (+अतिमुक्तः ), माधवी, लता, वासन्ती ॥ ३. 'श्रोढ़उल, जपा'के २ नाम है--औड्रपुष्पम् , जपा (+जवा.) ॥ ४. 'मालती चमेली'के २ नाम है-जातिः, मालती ॥ ५. 'मल्लिका, छोटी बेला'के २ नाम है-मल्लिका, विचकिलः ॥ ६. 'नवमल्लिका, वासन्ती, नेवारी'के २ नाम है-सप्तला, नवमालिका ॥ ७. 'जूही'के २ नाम है-मागधी, यूथिका ॥ ८. पीली जूही'का १ नाम है-हेमपुष्पिका (+ हेमपुष्पी)॥ ६. 'प्रियङ्ग'के ३ नाम हैं-प्रियङ्गः (स्त्री), फलिनी, श्यामा ॥ १०. 'दुपहरिया नामक फूल'के २ नाम है-बन्धूकः, बन्धुजीवकः ॥ ११. 'मल्लिका पुष्प'के २ नाम है-करुणः, मल्लिकापुष्पः ।। १२. 'जंबीरी नीबू के ३ नाम है-जम्बीरः, जम्भः (पुन), जम्भलः ॥ १३. 'बिजौरा नीबू के २ नाम है-मातुलुङ्गः (+मातुलिङ्गः ), बीज १४. 'करील के २ नाम हैं-करीरः (पु न ), क्रकरः ।। १५. 'एरण्ड, रेड'के २ नाम हैं-पञ्चाङ्गुलः, एरण्डः ॥ .१६. 'धव'के २ नाम हैं-धातकी, धातुपुष्पिका (+ धातृपुष्पिका )। १७. 'कवाछ के २ नाम हैं-कपिकच्छ्रः (स्त्री), आत्मगुप्ता ॥ १८. 'धतूरा'के २ नाम हैं -- धत्तरः (+धात्तरः), कनकाहयः, (सुवर्णके वाचक सब नाम अत:-कनकः, सुवर्णः,"....)॥ १६. 'कत, कपित्थ के २ नाम है-कपित्यः, दधिफलः ।। २०. 'नारियल के २ नाम है-नालिकेरः (-नारिकेलः । पु न), लागली॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy