SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ तिर्यकाण्डः ४] मणिप्रभा'व्याख्योपेतः २७श्राजादनः पियालः स्यात्र तिनिशस्तु रथद्रुमः ॥ २०८ ॥ ३नागरङ्गस्तु नारङ्ग ४इङ्गदी तापसद्रुमः। ५काश्मरी भद्रपर्णी श्रीपर्य६म्लिका तु तिन्तिडी ॥ २०६ ॥ ७शेलुः श्लेष्मातकः पोतसालस्तु प्रियकोऽसनः। पाटलिः पाटला १०भूजों बहुत्वको मृदुच्छदः ॥ २१०॥ . ११द्रुमोत्पलः कर्णिकारे १२निचुले हिज्जलेजलौ । १३धात्री शिवा चामलकी १४कलिरक्षो बिभीतकः ॥ २११ ।। १५हरीतक्यभया पथ्या १६त्रिफला तत्फलत्रयम् । १७तापिन्छस्तु तमालः स्या१८च्चम्पको हेमपुष्पकः ॥ २१२ ॥ . १. पियाल (जिसके फलके बीजको 'चिरौंजी' कहते हैं, उस ) के २ नाम है-राजादनः (पुन), पियालः (+प्रियाल:)॥ २. 'शीशमकी जातिका वृक्ष-विशेष, बञ्जुल'के २ नाम हैं-तिनिशः, रथमः॥ ३. 'नारङ्गीके २ नाम है-नागरङ्गः, नारङ्गः (+नार्यङ्गः)॥ ४. 'इनदी, इंगुआ'के २ नाम है-इनदी (त्रि ), तापसदमः ।। ५. 'गंभार'के ३ नाम है-काश्मरी (+काश्मयः ), भद्रपर्णी (+भद्र. पर्णिका), भीपर्णी॥ ६. 'इमिली'के २ नाम हैं-अम्लिका, तिन्तिडी । ७. 'लसोड़ा'के २ नाम हैं-शेलुः (पु । +सेलुः ), श्लेष्मातकः ॥ ८. 'विजयसार के ३ नाम हैं-पीतसालः (+पीतसारकः, पीतसारः, पीतसालकः ), प्रियकः, असनः ॥ ६. पाढर के २ नाम है-पाटलिः (पु स्त्री। +पाटली ), पाटला ॥ १०. 'भोजपत्रके पेड़ के ३ नाम हैं-भूर्जा, बहुस्वकः, मूदुच्छदः॥ ११. 'कठचम्पा, कर्णिकार के २ नाम हैं-द्रमोपल:, कर्णिकारः ।। १२. 'जलत-विशेष'के ३ नाम हैं-निचुलः, हिज्जलः, इज्जलः ॥ १३. 'आंवला'के ३ नाम हैं-धात्री, शिवा, आमलकी ( त्रि)॥ १४. 'बहेड़ा के ३ नाम है-कलिः (पु), अक्षः, विभीतकः (त्रि + विभेदक: )। १५. 'हरे के ३ नाम है-हरीतकी (स्त्री), अभया, पथ्या ॥ १६. 'संयुक्त आंवला, बहेड़ा तथा हरे'को 'त्रिफला' कहते हैं । १७. 'तमाल वृक्ष'के २ नाम हैं-तापिञ्छः (+तापिच्छः), तमाल: (पुन)॥ १८. 'चम्पा'के २ नाम है-चम्पक:, हेमपुष्पकः ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy