SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ तिर्यक्काण्डः ४] मणिप्रभा'व्याख्योपेतः २७३ १कुञ्जनिकुञ्जकुडङ्गाः .स्थाने वृक्षवृतान्तरे । २पुष्पैस्तु फलवान् वृक्षो वानस्पत्यो ३विना तु तैः॥ १८१॥ फलवान् क्नस्पतिः स्यात् ४फलावन्ध्यः फलेपहिः। ५फलवन्ध्यस्त्ववकेशी -६फलवान् फलिनः फली ॥ १८२॥ ७ओषधिः स्यादौषधिश्च फलपाकावसानिका । पचपो हस्वशिफाशाखः प्रततिततिलता ॥ १८३ ।। वल्ल्य१०स्त्यान्तु प्रतानिन्यां गुल्मिन्युलपवीरुधः। शाखी ( - खिन् ), फलदः, अद्रिः, हरिद्रुः, द्रुमः, जीर्णः, द्रुः, विटपी (-पिन्), कुठः, क्षितिरुहः, ( यौ०-कुन:, महीरुहः, भूरुहः"""), कारस्करः, विष्टरः, नन्द्यावर्तः, करालिकः, तरः, वसुः, पर्णी ( - णिन्), पुलाकी (- किन् ), अंहिपः (+अंधिपः, चरणपः), सालः, अनोकहः, गच्छः, पादपः, नगः, रूक्षः, अगमः, पुष्पदः ( सब पु)॥ शेषश्चात्र-वृक्षे त्रारोहकः स्कन्धी सीमिको हरितच्छदः । उरुन्तुर्वद्विभूश्च । १. 'कुञ्ज ( सघन वृक्षों या. झाड़ियोंसे घिरे हुए स्थान के ३ नाम है--कुञ्जः, निकुञ्जः (२ पु न), कुडङ्गः॥ .. २. 'फूलनेके बाद फलनेवाले वृक्षों ( यथा-श्राम, जामुन,.......)का १ नाम है-वानस्पत्यः ।। ३. 'बिना फूलके फलनेवाले वृक्षों ( यथा-गूलर, कठूमर,....."")का १ नाम है-वनस्पतिः ॥ ४. 'फलनेवाले वृक्षों के २ नाम हैं-फलावन्ध्यः; फलेग्रहिः ।। ५. 'कभी नहीं फलनेवाले वृक्षों के २ नाम हैं-फलवन्ध्यः, अबकेशी (शिन् ) ॥ ६. 'फले हुए वृक्ष के ३ नाम हैं-फलवान् (- वत् ), फलिनः, फली (लिम् )| . . ____७. एक बार फलकर नष्ट होनेवाले पौधों ( यथा-गेहूँ, चना, धान, कदीमा कद ,....)के २ नाम हैं-ओषधिः, औषधिः ( २ स्त्री)॥ ८. 'झाड़ी (छोटी डाल आदिवाले पौधों' यथा-गुलाब, गेंदा, जपा, करीर, झरबेरी... "")का १ नाम है-तुपः ॥ ६. लता, बेल ( यथा-गुडुच, सेम, कदीमा,"...")के ४ नाम हैप्रततिः, व्रततिः (२ स्त्री, लता, वल्ली ॥ १०. 'बहुत डालोवाली लता'के ४ नाम हैं-प्रतानिनी, गुल्मिनी, उलपः, वीरूत् (-उध, स्त्री)॥ १८ अचि०
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy