SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ तिर्यक्काण्डः ४ ] 'मणिप्रभा' व्याख्योपेतः २मालं. ग्रामान्तराटवी । स्यात् ४कर्मान्तस्तु कर्मभूः ॥ २६ ॥ गौष्ठीनं भूतपूर्वकम् । यत्राऽऽशिताः पुरा ॥ ३० ॥ पाल्यालि संवराः । १ ग्रामसीमा तूपशल्य ३ पर्यन्तभूः परिसरः ५ गोस्थानं गोष्ठ६मेतत्तु ७ तदाशितंगवीनं स्याद् गात्रो क्षेत्रे तु वप्रः केदारः हसेतौ १० क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ३१ ॥ ११ हेयं शालेयं षष्टिक्यं कौद्रवीण मौद्गीने । व्रीह्यादीनां क्षेत्रे १२णव्यं तु स्यादाणवीनमरणोः ॥ ३२ ॥ १३भङ्गय भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माध्यं भङ्गादिसंभवम् ॥ ३३ ॥ १४ सीत्यं इल्यं - www २३६ १. 'ग्रामकी सीमाका १ नाम है-उपशल्यम् || २. 'ग्रामके बीच के जङ्गलश्का १ नाम है -मालम् ॥ ३. 'ग्रामके पासकी भूमि'का १ नाम है -परिसरः ॥ ४. 'कर्मभूमि' के २ नाम हैं - कर्मान्तः, कर्मभूः ॥ ५. 'गोष्ठ ( गौश्रोंके ठहरनेका स्थान )' के २ नाम हैं - गोस्थानम्, गोष्ठम् ॥ ६. 'भूतपूर्व गोष्ट'का १ नाम है – गौष्ठीनम् ।। ७. 'पहले जहाँ गौवें बैठायी गयी हों, उस स्थान का १ नाम हैआशितङ्गवीनम् ॥ ८. 'खेत' के ३ नाम हैं - क्षेत्रम्, वप्रः, केदार: ( २ पु न ) | ६. 'पुल' के ४ नाम हैं - सेतु: (पु), पालिः, आलिः ( २ स्त्री ), संवरः ॥ १०. 'शाक के खेत के २ नाम हैं- शाकशाकटम्, शाकशाकिनम् ॥ ११. 'व्रीहि. धान, शालि धान, वाले खेत' का क्रमशः १-१ नाम है वीणम्, मौद्गीनम् ॥ - साठी धान, कोदो और मूँग पैदा होने हैयम्, शालेयम्, षष्टिक्यम्, कौद्र १२. 'चीना पैदा होनेवाले खेत के २ नाम हैं - अणभ्यम्, आणवीनम् ॥ १३. 'भाँग, तीसी (अलसी ), यव (जौ), तिल और उड़द पैदा होनेवाले खेत के क्रमशः २-२ नाम हैं- भङ्गयम्, भाङ्गीनम् ; औमीनम्, उम्यम्, यव्यम्, यवक्यम्, तिल्यम्, तैलीनम्, माषीणम्, माष्यम् ॥ १४. द्दल, से जोते हुए खेत' के २ नाम है-सीत्यम् 2. इल्यम् ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy