SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३० अभिधानचिन्तामणिः -१चित्रमालेख्यं २पलगण्डस्तु लेप्यकृत् । ३पुस्तं लेप्यादि कर्म स्याद् ४नापितश्चण्डिलः चुरी ॥ ५८६ ॥ तुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि । ५मुण्डनं भद्राकरणं वपनं परिवापणम् ॥५८७ ।। दौरं ६नाराची त्वेषिण्यां ७देवाजीवस्तु देवलः। ८मार्दङ्किको मौरजिको वीणावादस्तु वैणिकः ।। ५८८ ।। १०वेणुध्मः स्याद् वैणविकः ११पाणिघः पाणिवादकः । १२स्यात् प्रातिहारिको मायाकारो १३माया तु शाम्बरी ।। ५८६ ।। १४इन्द्रजालं तु कुहुक जालं कुमृतिरित्यपि।। १. 'चित्र, फोटो के २ नाम हैं-चित्रम् , अालेख्यम् ॥ २. 'चूने आदिसे पुताई करनेवाले'के २ नाम है-पलगण्डः, लेप्यकृत (+लेपकः)। ३. 'चूने श्रादिसे पुताई करने का १ नाम है-पुस्तम् (पु न )। ४. 'नाई, हज्जाम के ७ नाम है-नापितः, चण्डिल:, चुरी( - रिन् ), चुरमर्दी ( - दिन् ), दिवाकीर्तिः, मुण्डकः, अन्तावसायी ( - यिन् ) ।। शेषश्चात्र-नापिते ग्रामणीभण्डिवाहक्षौरिकमाण्डिकाः ॥ ५. 'मुण्डन कराने, हजामत बनाने के ५ नाम हैं-मुण्डनम् , 'भद्राकरणम् , वपनम् , परिवापणम्, क्षौरम् ॥ ६. 'सोना-चांदी तौलने का कांटा?के २ नाम हैं-नाराची, एषिणी (+एषणिका, एषणी)॥ ७. 'देव-पूजन कर जीविका चलानेवाले के. २ नाम है-देवाचीवः, देवलः ॥ ८. 'मृदङ्ग बजानेवाले'के २ नाम है-मार्दङ्गिकः, मौरषिकः ।। ६. 'वीणा बजानेवाले'के २ नाम है-वीणावादः, वैणिकः ।। १०. 'वंशी या मुरली बजानेवाले के २ नाम हैं-वेणुध्मः, वैणविकः ।। ११. 'ताली बजानेवाले'के २ नाम है-पाणिषः, पाणिवादकः॥ १२. 'माया करनेवाले (जादूगर के २ नाम हैं-प्रातिहारिक:, मायाकारः॥ १३: 'माया'के २ नाम है-माया, शाम्बरी ॥ १४. 'इन्द्रजाल के ४ नाम हैं-इन्द्रजालम्, कुहुकम् (+कुहकम् ), बालम्, कुसतिः॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy