SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २२४ अभिधानचिन्तामणिः सूतस्तु क्षत्रियाज्जात २इति द्वादशं तद्भिदः ।। ५६२ ॥ ३माहिष्येण तु जातः स्यात् करण्यां रथकारकः । ४कारुस्तु कारी प्रकृतिः शिल्पी श्रेणिस्तु तद्गणः ॥ ५६३ ॥ ६शिल्पं कला विज्ञानं च १. 'क्षत्रियसे ब्राह्मणी स्त्रीमें उत्पन्न सन्तान'का १ नाम है-सूतः ।। २. ये १२ (५५६-५६२ श्लो० ) 'शूद्र' जातिके भेद हैं ॥ . ३. माहिष्य (क्षत्रियसे वैश्या स्त्रीमें उत्पन्न पुत्र )से करणी (वैश्यसे शूद्रा स्त्रीमें उत्पन्न कन्या )में उत्पन्न सन्तान ( बढई, कमार ), का १ नाम है-रथकारकः॥ वर्णसङ्करों के मातृ-पितृ जातिबोधक चक्र- . क्रमाङ्क ___पितृजाति १ ब्राह्मणः به " । मातृजाति क्षत्रिया ... वैश्या शूद्रा वैश्या शूद्रा । वर्णसङ्कर संतान-जाति . । मूर्धावसिक्तः अम्बष्ठः पाराशवः, निषादच माहिष्यः उग्रः سه » ४ । क्षत्रियः عر م ६ ७ वैश्यः शूद्रः ه ال वैश्या क्षत्रिया . ब्राह्मणी क्षत्रिया ब्राह्मणी आयोगवः क्षत्ता चण्डालः मागधः م ६ , १० । वैश्यः م वैदेहक: مه क्षत्रियः १३ माहिष्यः सूतः तक्षा (रथकारक:) करणी ४. कारीगर' के ४ नाम हैं-कारः, कारी (-रिन् ), प्रकृतिः, शिल्पी, (-ल्पिन् ) ॥ ५. 'उन ( कारीगरों )के समुदायका १ नाम है-श्रेणिः ( पु स्त्री )॥ ६. 'शिल्प, कारीगरी' के ३ नाम है-शिल्पम, कला, विज्ञानम् ॥ :
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy