SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ मयंकाण्डः ३] मणिप्रभा'व्याख्योपेतः २२१ १चतुर्विशत्यङ्गलानां हस्ती २दण्डश्चतुष्करः । ३तत्सहस्रौ तु गव्यूतं क्रोशष्ठस्तौ द्वौ तु गोरुतम् ॥ ५५१ ।। गव्या गव्यूतगव्यूती ५चतुष्क्रोशं तु योजनम् । ७पाशुपाल्यं जीववृत्तिोमान् गोमी गवीश्वरे ॥ ५५२ ।। १. (अब क्रमप्राप्त तृतीय पाय्य' संज्ञकमानको कहते हैं-) 'चौबीसं अंगुल'का १ नाम है-हस्तः ।। २. 'चार हस्त'का १ नाम है-दण्डः ॥ ३. 'दो सहस्र दण्ड' (१ कोस)'के २ नाम हैं---गव्यूतम् , क्रोशः॥ ४. 'दो गव्पूत ( कोस ) के ४ नाम हैं-गोरुतम् , गव्या, गव्यूतम् , गव्यूतिः (पु स्त्री)॥ . ५. 'चार कोस'का १ नाम है-योजनम् ॥ विमर्श-त्रिविधमानोंके स्पष्टार्थ अधोलिखित चक्र देखिये त्रिविधमान-बोधक चक्र १ पौतवमान २ द्रुवयमान ३ पाय्यमान १ गुञ्जा. १ रत्ती | १ कुडवः २ प्रसृती. | १ अङ्गलम् ३ यवाः ५, १ माषक: ४ कुडवाः १ प्रस्थः । २४ अङ्गुलानि १ हस्तः (मासा)! ४ प्रस्थाः १ श्रादकः | ४ हस्ताः १ दण्डः . १६ माषकाः १ कषः १६ आढकाः १. खारी २००० दण्डाः १ क्रोशः ४ कर्षाः . १ पलम् २ क्रोशौ १ गव्यूतिः १६ माषकाः १ विस्तः २ गव्यूती १ योजनम् (स्वर्णस्य ) . . (४ क्रोशाः) ४ विस्ताः १ कुरुविस्तः १०० पलानि १ तुला २० तुलाः १ भारः २० भाराः १ आचितः । ... ६. 'पशुपालन'के २ नाम हैं--पाशुपाल्यम, जीववृत्तिः ।। '७. गोस्वामी के ३ नाम हैं-गोमान् (-मत् ), गोमी (-मिन् ), गवीश्वरः (+गवेश्वरः)।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy