SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६८ 'अभिधानचिन्तामणि' १अपटी काण्डपटः स्यात् प्रतिसीरा जवन्यपि ॥ ३४४॥ तिरस्करिण्यरथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये ३स्थुलं दृष्ये ४केणिका पटकुट्यपि ॥ ३४५ ॥ गुणलयनिकायां स्यात् ५संस्तरस्रस्तरौ समौ । ६तल्पं शय्या शयनीयं शयनं तलिमं च तत् ॥ ३४६॥ ७मश्चमञ्चकपर्यङ्कपल्यङ्काः खटवया समाः। ८उच्छीर्षकमपाद् धानबहौं हपाल पतद्ग्रहः ॥ ३४७॥ प्रतिग्राहो १०मकुरात्मदर्शाऽऽदर्शास्तु दर्पणे। .... ११स्याद्वेवासनमासन्दी १२विष्टरः पीठमासनम् ॥ ३४८ ॥ १. 'पर्दा'के ५ नाम हैं-अपटी, काण्डपटः, प्रतिसीरा, जवनी (+यमनी, जवनिका), तिरस्करिणी ॥ .. २. 'बँदोवा, चांदनी'के ४ नाम है-उल्नोच:, वितानम् (पु न ), कदकः, चन्द्रोदयः ॥ ३. 'तम्बू, सामियाना'के २ नाम हैं:-स्थुलम्, दूष्यम् ॥ ४. 'टेण्ट ( कपड़ेके घर ) के ३ नाम हैं-केणिका, पटकुटी, गुणलयनिका ॥ - ५. 'पल्लव आदिके विछौने के २ नाम हैं-संस्तरः (+प्रस्तरः ), सत्तरः॥ . ६. 'शय्या'के ५ नाम हैं-तल्यम् ' (पु न ), शय्या, शयनीयम्, शयनम् (पुन), तलिमम् ॥ ७. 'मचान'के ५ नाम हैं-मञ्चः, मञ्चकः ( पुन ), पर्यः, पल्यङ्कः, खटवा ।। ८. 'तकिया, मसनंद'के ३ नाम हैं-उच्छीर्षकम् , उपधानम् , उपबहम् ।। ६. 'पिकदान, उगलदान'के ३ नाम है-पालः (पु। +न), पतद्ग्रहः (+पतग्राहः ), प्रतिग्राहः (+प्रतिग्रहः)॥ • १०. 'दर्पण, आइना' के ४ नाम हैं-मुकुरः (+मकुरः, मङ्कुरः), आत्मदर्शः, आदर्शः, दर्पणः ॥ ११. 'बेतका आसन या-कुर्सी'के २ नाम हैं—वेत्रासनम्, श्रासन्दी॥ - १२. 'पीढ़ा या चौकी आदि बैठनेका साधन-विशेष'के ३ नाम हैंविष्टरः (पु न ), पीठम् (न स्त्री), श्रासनम् (पु न )॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy