SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १६४ अभिधानचिन्तामणिः -थ नक्षत्रमाला तत्संख्यमौक्तिकैः । रकेयूरमगदं बाहुभूषा३ऽथ करभूषणम् ॥ ३२६॥ कटको वलयं पारिहार्यावापौ च कङ्कणम् । हस्तसूत्रं प्रतिसर ४ऊर्मिका त्वङ्गलीयकम् ।। ३२७ ।। ५सा साक्षराऽङ्गालमद्रा ६कटिसूत्रं तु मेखला। कलापो रसना सारसनं काञ्ची च सप्तकी ।। ३२८ ।। ७सा शृङ्खलं स्कटिस्था सकिङ्कणी शुद्रघण्टिका।। नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ३२६ मञ्जीरं हंसकं शिञ्जिन्यं १०२,कं वस्त्रमम्बरम् । सिचयो वसनं चीराऽऽच्छादौ सिक चेलवाससी ॥ ३३८ ।। पटः प्रोतो १. 'सत्ताइस मोतियोंकी माला'का १ नाम है-नक्षत्रमाला ।। २. 'विजायठ, बाजूबन्द ( बांहके भूषण ) के ३ नाम हैं-केयूरम , अङ्गदम् (न ।+ पु ), बाहुभूषा ।। ३. 'कङ्कणके ८ नाम हैं-करभूषणम् , कटकः, वलयम्, पारिहायः (+पारिहार्यम् ), श्रावापः, कङ्कणम् , हस्तसूत्रम् , प्रतिसरः (त्रि)। . विमर्श-कुछ कोषकार कङ्कण'के प्रथम ५ नाम तथा 'विवाह या यशादि में बांधे जानेवाले माङ्गलिक सूत्र के अन्तिम ३ नाम हैं, ऐसा कहते हैं । ४. 'अंगूठी' के २ नाम है-ऊर्मिका, अङ्गुलीयकम् (+अङ्गलीयम् ) ।। ५. 'नाम खुदी हुई अंगूठी'का १ नाम है-अङ्गलिमुद्रा ।। . ६. स्त्रियोंकी करधनी'के नाम हैं-कटिसूत्रम् , मेखला, कलापः, रसना (स्त्री न ), सारसनम् , काञ्ची, सप्तकी । । ७. 'पुरुषोंकी करधनी'का १ नाम है-शृङ्खलम (त्रि )। ८. 'घुघुरू'के २ नाम हैं-किङ्कणी (+किङ्किनी), तुद्रघण्टिका । शेषश्चात्र-अथ किङ्कण्यां घर्घरी विद्या विद्यामणिस्तथा । ६. 'नूपुर, पावजेब'के ७ नाम हैं-नूपुरम् , तुलाकोटिः, पादकटकम् (३ पु न , पादाङ्गदम् , मञ्जीरम् , हंसकम् ( २ पु न ), शिचिनी ।। शेषश्चात्र-नुपुरे तु पादशीली मन्दीरं पादनालिका । (अलङ्कारशेषश्वात्र पादाङ्गुलीयके पादपालिका पादकीलिका ।) १०. कपड़े के १२ नाम है-अंशुकम , वस्त्रम , (पु न ), अम्बरम् , सिचयः, वसनम , चीरम् , आच्छादः (+आच्छादनम् ), सिक् (-च , स्त्री), चेलम , वासः ( सस ), पट: (त्रि), प्रोतः ॥ .
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy