SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ मर्त्यकाण्ड : ड: ३ ] 'मणिप्रभा' व्याख्योपेतः - १पिप्पिका पुनः । दन्त्यं २कार्णं तु पिब्जूषः ३ शिङ्खाणो घ्राणसंभवम् ॥ २६६ ॥ ४ सृणीका स्यन्दिनी लालाऽऽस्यासत्रः कफकूचिका । ५मूत्रं वस्तिमलं मेह: प्रस्रावो नृजलं स्रवः ।। २६७ ।। ६पुष्पिका तु लिङ्गमलं ७विड् विष्ठाऽवस्करः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी || २६८ || वेषो नेपथ्यमाकल्पः परिकर्माङ्गसंस्क्रिया । १० उद्वर्तनमुत्सादन ११ मङ्गरागो विलेपनम् ॥ २६६ ॥ १२चर्चिक्यं समालभनं चर्चा स्याद् १३ मण्डनं पुनः । प्रसाधनं प्रतिकर्म १५७ १. 'दाँतकी मैल'का १ नाम है - पिप्पिका ॥ २. 'खोट ( कानकी मैल ) का १ नाम है - पिञ्जूषः ।। ३. 'नेटा, नकटी (नाककी मैल ) का १ नाम है - शिङ्खाणः (+शिचाणकः ) ॥ ४. लार' के ५ नाम हैं - सुणीका ( + सुणिका), स्यन्दिनी, लाला, आस्था-सवः, कफकूचिकां ।। ५. 'मूत्र, पेशाब' के ६ नाम हैं-मूत्रम्, वस्तिमलम्, मेहः, प्रखाव:, नृजलम्, स्रवः ॥ ६. "पुष्पिका ( लिङ्गकी श्वेत वर्ण मैल) का १ नाम है - पुष्पिका ।। ७. ‘विष्ठा, मैला' के १० नाम हैं- विट् (-श्, स्त्री । + स्त्री न । + विट=विष्, स्त्री ), विष्ठा, अवस्कर, शकृत् ( न ), गूथम् (पुन), पुरीषम्, शमलम्, उच्चार:, वर्चस्कम् (पुन), वर्च: (र्चस् I + श्रशुचि ) ।। ८: 'वेष या भूषण' के ३ नाम है -वेषः ( पु न । + वेश: ), नेपथ्यम्, आकल्पः ॥ ६. 'शरीरंका संस्कार करना' ( उवटन, साबुन श्रादिसे स्वच्छ करने) का १ नाम है - परिकर्म ( - र्मन् ) । १०. ' उबटन लगाने' के २ नाम हैं- उद्वर्तनम् उत्सादनम् ( + उच्छादनम् ) ॥ ११. ' कस्तूरी, कुङ्कुम आदि लपेटना' के २ नाम हैं - अङ्गरागः, विलेपनम् ॥ १२. 'चन्दन श्रादिका तिलक करने के ३ नाम हैं- चचिक्यम्, सभालभनम्, चर्चा ॥ १३. 'शृङ्गार करना, सजाना ( स्तन कपोलादिपर पत्रमकरिकादिकी रचना करना )'के ३ नाम हैं - मण्डनम्, प्रसाधनम्, प्रतिकर्म (-र्मन् ) ॥ "
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy