SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १३६ मर्यकाण्डः ३] 'मणिप्रभा'व्याख्योपेतः -१स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः ॥ २१५ ॥ २जघन्यजे यविष्ठः स्यात्कनिष्ठोऽवरजोऽनुजः । स यवीयान कनीयांश्च ३पितृव्यश्यालमातुलाः ॥ २१६ ॥ पितुः पन्याश्च मातुश्च भ्रातरो ४देवृदेवरौ । देवा चावरजे पत्युपूर्जामिस्तु भगिनी स्वसा ॥ २१७ ॥ ६ननान्दा तु स्वसा पत्युननन्दा नन्दिनीयपि । उपन्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वनः कुली च सा ॥ २१८ ।। -कनिष्ठा श्यालिका हाली यन्त्रणी केलिकुचिका। केलिद्रवः परीहासः क्रीडा लीला च नर्म च ॥ २१६ ।। देवनं कर्दनं खेला ललनं वर्करोऽपि च । १. 'बड़ा भाई के ४ नाम हैं-ज्येष्ठः, पित्र्यः, पूर्वजः, अग्रजः ।। २. 'छोटा भाई'के ७ नाम हैं-जघन्यजः, यविष्ठः, कनिष्टः, अवरजः, अनुजः, यवीयान् , कनीयान् (२ - यस् )॥ शेषश्चात्र-स्यास्कनिष्ठे तु कन्यसः । ३. 'चाचा ( काका, ताऊ ), शाला और मामा के क्रमशः १-१ नाम है-पितृव्यः, श्यालः, मातुलः ।। ४. 'देवर (पतिका छोटा भाई ) के ३ नाम हैं-देवा ( - वृ), देवरः, देवा (- वन )॥ ५. 'बहन'के ३ नाम हैं-जामिः, भगिनी, स्वसा ( - सू)॥ शेषश्चात्र-ज्येष्ठभगिन्यां तु वीरभवन्ती । ६-ननद (पतिकी बहन ) के ३ नाम हैं-ननान्दा, ननन्दा (२-न्द), नन्दिनी ॥ ____७. 'बड़ी शाली ( पत्नीकी बड़ी बहन ) के २ नाम हैं-ज्येष्ठश्वश्रः, कुली ।। ८. 'छोटी शाली (पत्नीकी छोटी बहन ) के ४ नाम है-श्यालिका (+शालिका ), हाली, यन्त्रणी, केलिकुञ्चिका ।। ६. 'क्रीडा, केलि, खेल, हँसी'के ११ नाम हैं-केलि: (पु स्त्री), द्रवः, परीहास: (+ परिहास: ), क्रोडा, लीला, नर्म (- मन् , न ), देवनम् , कूर्दनम् , खेला, ललनम् , वर्करः ॥ विमर्श-क्रीडा, खेला, कूर्दनम्-ये शब्द खेलना, कूदना इन अर्थ विशेषोंमें रूढ रहनेपर भी विशेषके श्राश्रयकी अपेक्षा नहीं करनेसे यहां क्रीडा सामान्य अर्थमें कहे गये हैं ॥ शेषश्चात्र-स्यात्त नर्मणि | सुखोत्सवे रागरसे विनोदोऽपि किलोऽपि च ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy