SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ मर्त्यकाण्ड: ३] मणिप्रभा'व्याख्योपेतः १३१ ५जन्यास्तु तस्य सुहृदो २विवाहः पाणिपीडनम् ॥ १८१ ॥ पाणिग्रहणमुद्वाह उपाद् यामयमावपि । दारकर्म परिणयो ३जामाता दुहितुः पतिः ॥ १८२॥ ४उपपतिस्तु जारः स्याद् भुजङ्गो गणिकापतिः। ६जम्पती दम्पती जायापती भार्यापती समाः ॥ १८३ ॥ . ज्योतकं युतयोर्देयं सुदायो हरणच तत् । कृताभिषेका महिषीहभोगिन्योऽन्या नृपस्त्रियः ॥ १८४ ॥ १०सैरन्ध्री याऽन्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी। ५५अशिक्न्यन्तःपुरप्रेष्या १न्दूतीसञ्चारिके समे ॥ १५ ॥ १. 'पतिके मित्रो'का १ नाम है-जन्याः ॥ . २. 'विवाह'के ८ नाम हैं-विवाहः पाणिग्रहणम्, उद्वाहः, उपयामः, उपयमः, दारकर्म (-मन ), परिणयः ।। शेषश्चात्र-जाम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी। . गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणी महे हेलिरुल्लुलुर्मङ्गलध्वनिः ।। स्यात्त स्वस्त्ययनं पूर्णकलशे मङ्गलाह्निकम् । शान्तिके मङ्गलस्नानं वारिपल्लववारिणा ।। हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् । - तच्छेदे समवभ्रंशो धूलिभक्ते तु वार्तिकम् ।। ३. 'दामाद, जामाता'का १ नाम है-जामाता (-४)॥ ४.जार ( पतिसे भिन्न स्त्रीका प्रेमी) के २ नाम हैं-उपपतिः, बारः॥ ५. 'वेश्याके पति'का १ नाम है-भुजङ्गः (+गणिकापतिः)॥ ६. 'पति तथा पत्नी ( सम्मिलित दोनोंकी जोड़ी) के ४ नाम हैजम्पती, दम्पती, जायापती, भार्यापती (नि० द्विव० )॥ ७. 'दहेज'के ३ नाम हैं-यौतकम् , सुदायः (+दायः), हरणम् ॥ ८. 'पटरानी'का १ नाम है-महिषी ॥ ६. 'अन्य राजपत्नियो'का १ नाम है-भोगिनी ॥ १०. 'दूसरेके घरमें रहती हुई स्वतन्त्र, सब कलाओंमें निपुण तथा राजपत्नियों आदिका शृङ्गारकर जीविका चलानेवाली स्त्री'का १ नाम हैसैरन्ध्री ॥ ११. 'रनिवासकी दासियों'का १ नाम है-असिक्नी ॥ १२. 'दूती' के २ नाम है-दूती, संचारिका ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy