SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मर्यकाण्ड: ३] 'मणिप्रभा'व्याख्योपेतः ११७ -वृद्धनाभौ तुण्डिलतुण्डिभौ ॥ १२२ ।। २आमयाव्यपटुग्लानो ग्लास्नुर्विकृत आतुरः। व्याधितोऽभ्यमितोऽभ्यान्तो ३दद रोगी तु दणः ।। १२३ ।। ४पामनः कच्छरस्तुल्यौ ५सातिसारोऽतिसारकी। वातकी वातरोगी स्या७च्छलेष्मलः श्लेष्मणः कफी ।। १२४ ॥ ८क्लिन्ननेत्रे चिल्लचुल्लौ पिल्लोऽथाऽर्शोयुगशंसः। १. मूछिते मूर्तमूर्छालौ ११सिध्मलस्तु किलालिनि ।। १२५ ।। १२पित्तं मायुः १३कफः श्लेष्मा बलाशः स्नेहभूः खटः। १४रोगो रुजा रुगातको मान्द्यं व्याधिरपाटवम् ।। १२६ ॥ आम प्रामय आकल्यमुपतापो गदः समाः। १. 'बड़ी नाभिवाले'के ३ नाम हैं--वृद्धनाभिः, तुण्डिल:, तुण्डिभः ॥ २. 'रोगी'के ६ नाम हैं-आमयावी (- विन् ), अपटुः, ग्लानः, ग्लास्नुः, विकृतः, आतुरः, व्याधितः (+रोगित:, रोगी - गिन् ), अभ्यमितः, अभ्यान्तः ॥ ३. 'दादके रोगी'के २ नाम हैं-दऐरोगी ( - गिन् ), दद्रुणः (+दद्रण:)॥ ४. 'पामा रोगीके २ नाम हैं—पामनः (+पामरः ), कच्छुरः ॥ ५. 'अतिसारके रोगी के २ नाम हैं-सातिसारः, अतिसारकी (-किन् । +अतीसारकी - किन् )। ६. वातरोगी'के २ नाम है-वातकी (-किन् ), वातरोगी (-गिन् )॥ ७. 'कफके रोगी के ३ नाम हैं-श्लेष्मल:, श्लेष्मणः, कफी (--फिन् ।। ८. कचरसे भरी हुई आँखवाले'के ४ नाम हैं-क्लिन्ननेत्रः, चिल्ल:, चुल्ला, पिल्लः ॥ ६. बवासीरके रोगी'के २ नाम हैं अर्शोयुक (–ज ), अर्शसः ।। १०. 'मू के रोगी, मूछित'के ३ नाम हैं-मूछितः, मूत्तः, मूर्छालः ॥ १.१..'सिध्म ( सिहुला, सेहुआ, या-पपड़ीके समान चमड़ा हो जाना ) के रोगी के २ नाम हैं—सिध्मल:, किलासी (–सिन् )। १२. 'पित्तके दो नाम हैं-पित्तम् , मायुः (पु)॥ शेषश्चात्र-पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः । १३. 'कफ'के ५ नाम हैं-कफः, श्लेष्मा (-ध्मन् ), बलाशः, स्नेहभूः, खट:.॥ शेषश्चात्र-कफे शिवानकः खेटः ।। - १४. 'रोग'के १२ नाम हैं -रोगः, रुजा, रुक (-ज ), आतङ्कः, मान्द्यम् , व्याधिः, अपाटवम् , आमः, आमयः, आकल्यम् , उपतापः, गदः ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy