SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ११४ अभिधानचिन्तामणिः १दक्षिणाईस्तु दक्षिण्यो दक्षिणीयो२ऽथ दण्डितः । दापितः साधितो३ऽय॑स्तु प्रतीक्ष्यः ४पूजितेऽहितः ॥ ११० ॥ नमस्यितो नमसिताऽपचितावञ्चितोऽर्चितः। ५पूजाऽहणा सपर्याऽर्चा ६उपहारबली समौ ॥ १११ ॥ विक्लवो विह्वलः स्थूलः पोवा पीनश्च पीवरः । चक्षुष्यः सुभगो १०द्वेष्योऽक्षिगतो११ऽथांसलो बली ॥ ११२ ॥ निदिग्धो मांसलचोपचितो१२ऽथ दुर्बलः कृशः । क्षामः क्षीणस्तनुश्छातस्तलिनाऽमांसपेलवाः ।। ११३ ॥ १३पिचिण्डिलो बृहत्कुक्षितुन्दिस्तुन्दिकतुन्दिलाः। . उदयु दरिल १. 'दक्षिणाके . योग्य'के ३ नाम हैं-दक्षिणाहः, · दक्षिण्यः, दक्षिणीयः ॥ , . - २. 'दण्डित: ( दण्ड पाये हुए ) के ३ नाम हैं-दण्डितः, दापितः, (+दायित: ), साधितः ।। ३. 'पूज्य'के २ नाम हैं-श्रयः, प्रतीक्ष्यः (+ अर्चनीयः, पूज्य:, पूजनीयः,.........)॥ ४. 'पूजित'के ७ नाम हैं-पूजितः, अर्हितः, नमस्यितः, नमसितः, अपचितः (+ अपचायितः, ), अञ्चितः, अर्चितः ।। । ५. 'पूजा'के ४ नाम हैं-पूजा, अर्हणा, सपर्या, अर्चा | शेषश्चात्र-पूजा त्वचितिः। .... ६. 'उपहार' ( यथा-काकबलि, जीवबलि,......)के २ नाम हैंउपहारः, बलिः, (पु स्त्री)। ७. 'विह्वल'के २ नाम हैं-विक्लवः, विह्वलः ॥ ८. 'मोटे'के ४ नाम हैं-स्थूलः, पीवा (-वन् ), पीनः, पीवरः ॥ ६. 'सुन्दर, सुभग'के २ नाम हैं-चतुष्यः, सुभगः ॥ १०. 'द्वेषयोग्य (अाँखमें गड़े हुए ) के २ नाम है-दूष्यः, अक्षिगतः ॥ ११. 'बलवान् , मांसल के ५ नाम हैं-अंसलः, बली (-लिन् ।+ बलवान् -वत् ), निर्दिग्धः, मांसल:, उपचितः ।। १२. 'दुबल'के ६ नाम है--दुर्बलः, कृशः, क्षामः, क्षीणः, तनुः, छातः, तलिनः, अमांस:, पेलवः । १३. 'बड़े तोदवाले' के ७ नाम हैं-पिचिण्डिलः, बृहत्कुक्षिः, तुन्दी (-दिन ), तुन्दिकः, तुन्दिलः, उदरी (-रिन् ), उदरिलः (+उदरिफः, तुन्दिभः)॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy