SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः - १स्तृप्ते त्वाघ्रातसुहिताऽऽशिताः । ॥ ६१ ॥ २तृप्तिः सौहित्यमा घ्राण ३मथ भुक्तसमुज्झिते ॥ ६०॥ फेला पिण्डोलिफेली च ४स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुद्रम्भरि५रप्यथ द्यूनः स्यादौदरिको विजिगीषाविवर्जिते । ६ उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥ ६२ ॥ ७ शाष्कुलः पिशिताश्युन्मदिष्णुस्तुन्मादसंयुतः । Eगृध्नुस्तु गर्धनस्तृष्णक् लिप्सुलुब्धोऽभिलाषुकः ॥ ६३॥ लोलुपो लोलुभो १० लोभस्तृष्णा लिप्सा वशः स्पृहा काङ्क्षाऽऽशंसागर्धवान्छाऽऽशेच्छेहातृण्मनोरथाः 11 28 11. ११० कामोऽभिलाषोऽ १. 'तृप्त ( खाकर सन्तुष्ट, व्यक्ति ) के ४ नाम हैं-तृप्तः, आघ्रातः ( + आघ्राण: ), सुहितः, आशितः । २, 'तृप्ति' के ३ नाम हैं - तृप्तिः, सौहित्यम्, आघ्राणम् ॥ ३. 'जूठा' के ४ नाम हैं- भुक्तसमुज्झितम, फेला, पिण्डोलिः, फेलिः ( २ स्त्री ) ॥ ४. पेटू ( अपना ही पेट भरनेवाले ) ' के ४ नाम हैं— स्वोदरपूरक:, कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः || • ५. ‘अत्यधिक भूखे’के २ नाम है — श्राद्यनः, श्रौदरिकः ॥ ६. ‘सत्र प्रकारके अन्न खानेवाले' के ३ नाम हैं - उदरपिशाचः, सर्वान्नीनः, सर्वान्नभक्षकः (+ सर्वान्नभोजी - जिन् ) ॥ ७. 'मांसाहारी' के २ नाम हैं - शाष्कुलः ( + शौष्कलः ), पिशिताशी (- शिन् । + मांसभक्षकः, मांसाहारी - रिन् ) ॥ ८. 'पागल' के २ नाम हैं - उन्मदिष्णुः, उन्मादसंयुतः ( + उन्मादी ---दिन् ) ।। ६. ‘लोभी’के ८ नाम हैं— गृध्नुः, गर्धनः, तृष्णक् (-ज् ), लिप्सुः, लुब्ध:, अभिलाषुकः, लोलुपः, लोलुभः ॥ विमर्श - कुछ लोगोंके मत से प्रथम ६ नाम 'लोभी' के तथा अन्तवाले २ नाम ' अत्यधिक लोभी' के हैं । शेषश्चात्र - लिप्सौ लालसलम्पटौ । लोलः । १०. 'लोभ' के १६ नाम है— लोभः, तृष्णा, लिप्सा, वशः, स्पृहः. काङ्क्षा, श्राशंसा, गर्धः, वाञ्छा, आशा, इच्छा, ईहा (+ईहः ), तृट् (−ब्). - मनोरथ: ( + मनोगवी), काम (पुन), अभिलाषः ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy