SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 'मणिप्रभा' व्याख्योपेतः वैदेही पिप्पली कृष्णोपकुल्या मागधी करणा । २ तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः ।। ८५ ।। ३ त्रिकटु त्र्यूषणं व्योप४मजाजी जीरकः कणा । ५ सहस्रवेधि वाह्लीकं जतुकं हिङ्गु रामठम् ।। ८६ ।। ६न्यादः स्वदनं खादनमशनं निवसो वल्भनमभ्यवहारः । जग्धिर्ज क्षणभक्षण लेहाः प्रत्यवसानं सिराहारः || ८ | सानाऽवष्वाणविष्वाणा भोजनं जेमनादने | "चर्वणं चूर्णनन्दन्तै- जिह्वा ऽऽस्वादस्तु लेहनम् ||८ ॥ ह्कल्यवर्तः प्रातराशः १० सग्धिस्तु सहभोजनम् । ११ ग्रास गुडेरकः पिण्डो गडोलः कवको गुडः ॥ ८६ ॥ गण्डोलः करण मर्त्यकाण्डः ३ ] १०६ १. ‘पीपली' के ६ नाम वैदेही, पिप्पली, कृष्णा, उपकुल्या, मागधी, करणा ।। शेषश्चात्र -- पिप्पल्या मूषणा शौण्डी चपला तीक्ष्णतण्डुला । उषणा तण्डुलकला कोला च कृष्णतण्डुला ॥ २. 'पीपरामूल' के ३ नाम हैं - ( + पिप्पलीमूलम् ), ग्रन्थिकम्, सर्वग्रन्थि कम्, चटकाशिरः (–रस् ) ॥ ३. 'त्रिकटु ( पीपली, सोंठ तथा काली मिर्च - इन तीनों के समुदाय ) ' के ३ नाम हैं — त्रिकटु ( + त्रिकटुकम् ), ज्यूषणम्, व्योषम् ।। '४. 'जीरा' के ३ नाम हैं - - जाजी, जीरकः ( पुन ), कणा || शेषश्चात्र - जीरे जीरणजरणौ । ५. ‘हींग' के ५ नाम हैं—सहस्रवेधि, वाह्लीकम्, जतुकम्, हिङ्गु ( पुन ), रामटम् !! शेषश्चात्र - हिङ्गौ तु भूतनाशनम् । श्रगूढगन्धमत्युग्रम् ॥ ६. 'भोजन करने, स्वाद लेने के २० नाम हैं—न्यादः स्वदनम्, खादनम्, अशनम्, निघस, वल्भनम् श्रभ्यवहारः, जग्धिः, जक्षणम्, भक्षणम्, लेहः, प्रत्यवसानम्, घसि:, आहारः, प्सानम्, श्रवष्वाणः, विष्वाणः, भोजनम्, जेमनम् (+ जवनम् ), अदनम् ॥ ७. ‘दाँत से चवाने'का १ नाम हैं - चर्वणम् ॥ ८. 'चाटने' के २ नाम हैं- जिह्वास्वादः, लेहनम् । 11 ६. 'कलेवा ( जलपान, नास्ता ) के २ नाम हैं- कल्यवर्तः, प्रातराशः ॥ १०. 'एक साथ बैठकर भोजन करने के २ नाम हैं—सग्धिः ( स्त्री ), सहभोजनम् ॥ ११. 'ग्रास' के ८ नाम है - प्रासः, गुडेरकः, पिण्ड : ( पु स्त्री ), गडोल:, कवकः, गुडः, गण्डोल:, कवल: ( पुन ) ||
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy