SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ 718 न्यायमञ्जरी न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितः । __ वादे येन किरीटिनेव समरे देवः किराताकृतिः। प्राप्तोदारवरः ततस्स जयति ज्ञानामृतप्रार्थना नम्रानेकमहर्षिमस्तक 'वल त्पादोऽक्षपादो मुनिः॥ वादेष्वात्तजयो जयन्त इति यः ख्यातस्सतामग्रणीः ___ अन्वर्थो नववृत्तिकार इति यं शंसन्ति नाम्ना बुधाः । सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्र त्विषा चक्रे चन्द्रकलार्धचूड चरणध्यायी स 'धन्यां कृतिम् ॥ नमशशिकलाकोटिकल्प्यमानाङकुरश्रिये । प्रपन्नजनसंकल्पकल्पवृक्षाय शम्भवे ॥ ॥ इति श्री भट्टजयन्त कृतायां न्यायमञ्जर्या द्वादशमाह्निकम् ।। - समाप्ता चेयं न्यायमञ्जरी - * किरातरूपिणा परमेश्वरेण नियुद्धय अर्जुनः यथा पाशुपतास्त्रं प्राप्तवान् । तथा गौतमः वादे परमेश्वरं संतोष्य न्यायशास्त्रं प्राप्तवानिति कथा 'सूत्रकत भविष्यसि' इत्यादौ पुराणे सूचिता ॥ अनुगृह्णन्तु सद्भावप वित्रितजगत्त्रयाः ! अघ्राय मजुलं न्यायमञ्जर्यास्सौरभ बुधाः ! ॥ इति पण्डितरत्नेन विदुषा घरदार्येण विरचिते न्यायसौरभे द्वादशमाह्निकम् ॥ 1 लुठ-च, वचूल-ख, एनां-च, जयन्तभट्ट-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy